पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०|स्यात्सर्वदागृहमेधिनाम्॥१॥ पञ्चम्यांशकुपक्षस्यकार्तिकेमसिपार्थिव ॥ आरभ्यवर्षमेकंतुभुजीयादालवर्जितम् ॥२॥नांदेर्वचसं| द्मायोर्युगम् ॥४॥शंखपालायवक्षस्तुकुलिकायेतिवैशिरः ॥ एवंविष्णुसर्वगतंपृथगेवप्रपूजयेत् ॥६॥क्षीरेणस्रपनंकुर्याद्धरिमुद्दिश्यवा ग्यतः॥ तद्ग्रेोमयेत्क्षीरंतिलैसहविचक्षणः॥६॥ एवंसंवत्सरस्यांतेकुर्याद्राह्मणभोजनम् ॥ अच्युतंकांचनंकृत्वासुवर्णतुविचक्षणम् ॥७॥ गांसवत्सांवत्रयुगंकांस्यपात्रंसपायसम् ॥ हिरण्यंचयथाशक्याब्राह्मणायोपपादयेत् ॥ ८ ॥ एवंयकुरुतेभक्याव्रतमेतन्नराधिप । उ० श्धमीषुतेषांननागजनितंभयमभ्युपैति ॥ १० ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेशांतिवर्तनामचतुत्रश तमेोऽध्यायः ॥ ३४ ॥ ॥ छ ॥ ॥ युधिष्ठिरउवाच॥ ॥ मधुराभारतीकेनन्नतेनमधुसूदन। तथैवजनसौभाग्यमतिविद्यासुको लम् ॥ १ ॥ अभेदश्चापिदंपत्योस्तथावंधुजनेनच ॥ आयुश्चविपुलंपुंसांजायतेकेनकेशाव ॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ ॥ सम्यक्पृष्टत्वयाराजभृणुसारस्वतंत्रतम्॥यस्यसंकीर्तनादेवतुष्यतीहसरस्वती ॥ ३ ॥ योऽयंभक्तःपुमान्कुर्यादेतद्रतमनुत्तमम् । तद्वत्सरादौसंपूज्यविप्रेणतंसमाचरेत् ॥ ४॥ अथचादित्यवारेणग्रहृतारावलेनच ॥ पायसंभोजयित्वाचकुर्याद्राह्मणवाचनम् ॥ ५ ॥ शुकृषस्राणिद्द्याचसहिरण्यानिशक्तितः ॥ गायत्रींपूजयेद्भक्त्याशुकुमाल्यानुलेपनैः॥ ६॥ एभिमैत्रपपश्चात्पूर्वकृत्वाकृतालिः॥ यातुदेविभगवान्ब्रालोकपितामहः॥७॥त्वांपरित्यज्यनोतिष्ठतथाभवरप्रदा ॥ वेदशास्राणिसर्वाणिनृत्यगीतादिकंपयत् ॥ ८ ॥ वाहितंयत्त्वयादेवितामेसंतुसिद्धयः॥ लक्ष्मीर्मेधावराष्टिगौरीतुष्टिप्रभामतिः ॥ ९ ॥ एताभिपाहितनुभिरष्टाभिर्मासरस्वति ॥ ॥॥३ |एवंसंपूज्यगायत्रींवीणाक्षमाणधारणीम्॥१०॥शुकृपक्षेऽक्षतैर्भक्यासकमंडलुपुस्तकाम्। मौनव्रतेनभुञ्जीतसायंप्रातश्चधर्मवित् ॥ ११॥ १ दंतवर्जितम्-इ०पा० ।