पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यातंश्मशानस्यांतिकंनृप ॥ पश्येतकुरुशार्दूलस्वप्रतेिनात्रसं ॥७॥ तैलाईमात्रंसदहंकरवीरिवभूषितम्। तेनोपसृोलभतेनराज्यंरा उ०प जनंदनः ॥८॥ कुमारीनचभर्तारमपत्यंगर्भमंगना॥आचार्यत्वंश्रोत्रियश्चनशिष्योऽध्ययनंतथा ॥ ९॥ वणिग्लाभंनचातिकृपिंचैवकृषी अ०३२ लः॥ स्नापनंतस्यकर्तव्यंपुण्येििवधिपूर्वकम् ॥१०॥ गौरसर्षपकल्केनवरोणाच्छादितस्यतु ॥ सर्वोपधैसूर्वगैलिशिरसस्तथा। |॥ ११ ॥ शुकृपक्षेचतुथ्यतुवारेवाधिषणस्यतु ॥ पुष्येचवीरनक्षत्रेतस्यैवपुरतोनृप ॥१२॥ भद्रासनोपविष्टस्यस्वस्तिर्वाच्याद्विजैःा } भैः ॥ चत्वारऋग्यजुःसामाथर्वणप्रवणास्ततः॥१३॥व्योमकेतुसंपूज्यपार्वतींभूमिजतथा ॥ कृष्णस्यपितरंचाथअवतारंसितंतथा॥१४॥ धिषणंदपुत्रंचकोणंलक्ष्मींचभारत ॥ विधुंतुढंवाहुलेयंनंदकस्यचधारणम् ॥१५॥ अथस्थानाद्वजस्थानाद्वल्मीकात्संगमाद्रात् ॥ मृत्तिकांरोचनांरत्नंगुग्गुलुचाप्सुनिक्षिपेत् ॥ १६॥ यदाटतंखेकवणैश्चतुर्भि:कलौदात्। चर्मण्यानडुहेरतेस्थाप्यभद्रासनंतथा॥१७॥ सहस्राक्षातधारमृषिभिःपावनंकृतम् ॥ तेनत्वामभिपिंचामपावमान्यःपुनंतुमे ॥ १८॥ ॐ भगतेवरुणोराजाभगंसूर्योबृहस्पतिः । भगमिन्द्रश्चायुश्चभगसप्तर्षयोददुः ॥ १९ ॥ यत्केशेषुदौर्भाग्यंसीमैतेयूचमूनि ॥ ललाटेकर्णयोरक्ष्णोरापस्तद्झंतुसर्वदा ॥ २० ॥ स्रातस्यसार्षपेतैलंघुवेणौटुंवरेणतु ॥ जुहुयान्मूशिाकलान्सव्येनप्रतिगृह्यच ॥ २१ ॥ मितश्चसम्मितश्चैवतथाझालकटंकटा ॥ कूष्माण्डराजपुत्रश्चेत्यतेस्वाहासमन्वतेः ॥ २२॥नामभिर्वामित्रैश्चनमस्कारसमन्वितैः ॥ दद्याचष्पथेशूपेंकुशानास्तीर्यसर्वतः। ॥ २३॥ कृताकृतांस्तंडुलांश्चपलौदनमेवच ॥ मत्स्यान्ह्यपकांश्चतथामांसमेतावदेवतु ॥२४॥ पुष्पावितंसुगंधंचसुरांचत्रिविधामपि । |॥२६॥ दूर्वासर्पपपुष्पाणांदत्त्वाघ्र्यपूर्णमञ्जलिम् ॥ रूपदेहिजयदेहिभगंभवतिदेहिमे ॥ २७ ॥ पुत्रान्देहिधनंदेहिसर्वान्कामां श्वदेहिमे ॥ प्रबलंकुरुमेदेविलविख्यातिसंभवम् ॥ २८ ॥ शुक्माल्यांवरधरशुक्रुगंधानुलेपनः ॥ भोजयद्राह्मणान्दद्याद्वस्रयु १ प्रासादानुगतम्-इ० पा० । ॥३७