पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वित्तसारेणतुष्यत्वंमभौमभवोद्रव ॥ पठत्रिमंत्रवरंब्राह्मणायनिवेदयेत् ॥ ६३ ॥ ब्राह्मणश्चाप्यसौविद्वान्मंत्रमेतसुदा ॥ मंगलं प्रतिगृहामिउभयोरस्तुमंगलम् ॥ ६४ ॥ दातृप्रतिग्राहकयोःक्षेमारोग्यंभवत्विति॥प्रतिग्राहकमंत्रः ॥ एवंचतुर्थेसंप्राप्तधनप्राप्तिर्नविद्यते। ॥ ५॥ तद्मंत्रार्चनपरःपुनरेतांसमाचरेत् ॥ आशरीरनिपाताद्वायथोक्तफलभाग्भवेत् ॥६॥ अल्पवित्तोयथाशक्त्यासर्वमेतत्समाच रेत् ॥ अंगारकेणसंयुक्तांवास्रांतिलाराविकाम् ॥ ५७ ॥ अनेनविधिनादत्वायथोक्तफलभाग्भवेत् ॥ एवंचतुर्थीयोभक्त्याकुजयुक्तामुपो । }षयेत् ॥५८॥ तस्यपुण्यफलंयचतन्निवोधयुधिष्ठिर ॥ इस्थित्वाचिरंकालंपुत्रपौत्रश्रियावृतः ॥ ९ ॥देहावसानेदिव्यौजदिव्यगंधानु लेपनः॥ दिव्यनारीगणवृतोविमानवरमास्थितः॥ ६० ॥ यातिद्वपुरंदृष्टोर्देवैःसहाभिनंदितः ॥ सतरमतेकालंदैवैसहसुरेशवत्॥६१॥ चतुर्युगानिषट्टत्रिंशत्ततःकालांतरेपुनः ॥ इहवागत्यराजासौकुलेमहतिजायते ॥ ६२ ॥ रूपवान्धनवान्वाग्मीदानशीलोद्यापरः ॥ नारीचरूपसंपन्नासुभगाजातिसंयुता ॥ ६३ ॥ पुत्रपौत्रैःपरिवृताभत्रसहरमेचिरम् ॥ रमित्वासुचिरंकालंपुनःस्वर्गगर्तिलभेत् ॥ ६४ ॥ एषतेकथितोराजन्सरहस्योविधिस्तथा ॥ दुर्लभोयोमनुष्याणांदेवानांभद्रमस्तुते ॥ ६५ ॥ अंगारकेणसहितातुसिताचतुर्थीशस्तासुरा । र्चनविधौपितृपिण्डदाने ॥ तस्यांकुजंकुरुकुलोद्वहयेऽर्चयंतिभूमौभवंतिबहुमंगलभाजनास्ते ॥६॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वाणे श्रीकृष्णयुधिष्ठिरसंवादेचतुर्थीव्रतेअङ्गारकचतुर्थीव्रतवर्णनंनामैकत्रिंशत्तमोऽध्यायः॥३१॥७॥ |युधिष्ठिरउवाच। । यसिद्धयंतिकार्म णिग्रारब्धानिनरोत्तमैःlतत्केनकारणेनैतत्पृष्टोमेट्टिमाधव ॥१॥ ॥ श्रीकृष्णउवाच ॥ ॥ विनायकोर्थसिद्धयथैलोकस्यविनियोजितः॥|| गणानामधिपत्येचरुद्रेणब्रह्मणातथा॥२॥ तेनोपसृष्टोयस्तस्यलक्षणानिनिबोधत ॥ स्वप्रेऽवगाहतेऽत्यर्थजलंमुण्डांश्चपश्यति॥३॥ाकाषाय वासश्चैवक्रव्यादांश्चाधिरोहति ॥ अंत्यजैर्गर्दभैरुःसहैकत्रावतिष्ठति ॥ ४ ॥ व्रजमानस्तथात्मानंमन्यतेतुगतंपरैः ॥ विमनाविफला रंभःसीदत्यनिमित्ततः ॥५॥ पातकीविहीनच्छायेोम्लानत्वहेतुलक्षणः ॥ करभारूढमात्मानंमहीपखरगंतथा ॥ ६॥ यातुधानामृतं १ यन्त्रार्चनपरः-इ० पा० ॥