पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उमामहेश्वरंहैमंकारयित्वासुशोभनम् ॥ मौक्तिकानिचतुःषष्टिस्तावंतोऽपिप्रवालकाः ॥ ३० ॥ तातिपुष्परागाणिताम्रपात्रोपरि। न्यसेत् ॥ वत्रेणवेष्टयित्वाचगन्धैधूपैस्तथार्चयेत् ॥ ३१ ॥ एतत्संभारसंयुक्तमाचार्यायानवेदयेत् ॥ व्रतिनांब्राह्मणानांचद म्पतीनांचभारत ॥ ३२ ॥ त्वाहिरण्यवासांसिप्रणिपत्यक्षमापयेत् ॥ चत्वारिंशत्तथाष्टौचकुम्भांश्छत्रमुपानहौ ॥ ३३ ॥ सहिरण्याक्षतान्सर्वान्दद्यात्पुष्पोद्कान्वितान् ॥ दीनान्धदुखितानांचद्दिनेवानिवारितम् ॥ ३४ ॥ कल्पयेदन्नदानंचालोचयञ्छ। क्तिमात्मनः ॥ न्यूनाधिकंचकर्तव्यंस्ववित्तपरिमाणतः ॥ ३५ ॥ संपूरयेत्कल्पनयावेित्ताब्धंनकारयेत् ॥ अवियोगकरंचैत दूपसौभाग्यवित्तदम्। आयुःपुत्रप्रदूस्वग्यैशिवलोकप्रदायकम् ॥३६॥ सम्यक्पुराणपूतितंत्रतचर्यमेतत्तत्त्वंचराचरगुरोर्हदयंगमायः ।। पूजांविधायविधिवन्नवियोगमेतिसाध्वीस्वभर्तृसुतवन्धुजनैर्धनैश्च ॥ ३७ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणि वियोगतृती यात्रतंनामद्वविंशतितमोऽध्यायः॥२२॥ ॥ युधिष्ठिरउवाच ॥ ॥ केनधर्मेणनारीणांव्रतेननियमेनच ॥ सौभाग्यंजायतेऽतीवपुत्रा श्वबहवःशुभाः ॥ १ ॥ धनंधान्यंसुवर्णचवस्राणिविविधानिच ॥ अपियोगंचसततंलभतेपुत्रपौत्रयोः॥ २ ॥ ॥ श्रीकृष्णउवाच ॥ शृणुपार्थप्रवक्ष्यामित्रतानामुत्तमंत्रतम् ॥ यत्कृत्वासुभगानारीवह्वपत्याचजायते ॥ ३ ॥ धनंधान्यहिरण्यंचदासीदासादिकंवह ॥ उत्पद्यतेगृहेयेनतद्वतंकथयामिते ॥ ४ ॥ उमामहेश्वरंनामअप्सरोभिःपुराकृतम् ॥ विद्याधरैकिन्नरैश्चऋषिकन्याभिरेवच ॥ ६ ॥ रूपिण्यारंभयाचैवसीतयाऽहल्यातथा ॥ राहण्याद्मयत्याचतारयाचानसूयया ॥ ६ ॥ एताभिश्चरितंपार्थवतंसर्वत्रतोत्तम म् ॥ सौभाग्यारोग्यफलदंदारिद्यव्याधिनाशनम् ॥ ७ ॥ मत्र्यलोकेत्रियोयाश्चदुर्भगारूपवर्जिताः ॥ अपुत्रानिर्धनाथैवसर्वभोग विवर्जिताः ॥ ८ ॥ तासांहितार्थपार्वत्याउमामहेश्वरंत्रतम् ॥ अवतरितंपुरापार्थनजानंत्यधमास्त्रियः ॥ ९ ॥ पूर्वमार्गशिरेमा सिनारीधर्मपरायणा । शुकृपक्षेतृतीयायांसोपवासाजितेन्द्रिया ॥ १० ॥ स्नात्वासंपूज्यललितांहरकार्यार्धवासिनीम् ॥ पुनः। प्रभातसमयेस्नानंचाकृत्रिमेजले ॥ ११ ॥ कृत्वादेवीस्तर्पयित्वाइदवाक्यमुदीरयेत् ॥ नमोनमस्तेंदेवेशाउमादेहार्दधारक ॥ १२ ॥ ७४