पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०पु०|स्कृत्यविज्ञाप्यपरमेश्वरम् ॥ ६ ॥ औदुम्बरमूलंगृह्यभक्षयेदंतधावनम्॥ उत्तराशागतैसाग्रंसत्वचनेत्रं शुभम् ॥७ ॥ िद्वतीयायांपूरे संस्थाप्यसंपूज्यागरीििशकल्पयेत् । िवधिवत्यूजाि पत्यानिचतत्रैवाक्यातान्यपिभोजयेत् ॥ प्रतिमासंप्रकुर्वीतविधिनातेनसंयता ॥ ११ ॥ कार्तिकांतोमासिमार्गशीर्षसमुद्यमेत् ॥ नामानिचप्रवक्ष्यामिप्रतिमासंक्रमाच्छ्णु ॥१२॥ पूजाजाप्यनिमित्तंचसिद्धवर्थचेतिस्यच ॥ एवंपौघेतुसंप्राप्तगिरिशंपार्वतीतथा॥१३॥ समभ्यच्चतुथ्यौतूपंचगव्यंपिबेत्सुधीः । एतत्पारणमुद्दिष्टमार्गादौमार्गगोचरम् ॥ १४ ॥नचान्यत्पञ्चगव्यापिावनंपरमंस्मृतम् | भवैचैभवानींचमस्मिाषेप्रपूजयेत् ॥ १५ ॥ फाल्गुनेतुम्हावमुमयासहितंमतम् ॥ ललितांशंकरदेवेचेत्रसंपूजयेत्ततः ॥ १६॥ स्थाणुवैशाखमासेतुलोलनेत्रायुतंयजेत् ॥ ज्येष्ठवीरेश्वरदेवमेकवीरासमन्वितम् ॥ १७ ॥ आषाढेपशुनाथंचशक्यासाद्वैत्रिलोचनम् ॥ श्रीकंठंश्रावणेदेवंसुतान्वितमथार्चयेत् ॥ १८॥ भीमंभाद्रपदेमादुिर्गयासहितंयजेत् ॥ ईशानंकार्तिकमाििशवादेवयुतंयजेत् ॥१९॥ जप्यध्यानार्चनायैवनामान्येतानिसुव्रत ॥ स्मृतानविधिनाराजन्तसिद्धिर्भवेद्ध्रुवम् ॥ २० ॥ प्रतिमासंतुपुष्पाणियानिपूजासुयोजयेत् ॥ तानिक्रमात्प्रवक्ष्यमिसद्यप्रीतिकराणिवै ॥ २१ ॥ आौनीलोत्पलंयोज्यंतदभावेऽपराण्यपि ॥ पवित्राणिसुगंधनियोजयेद्भक्तितोऽर्च ने ॥ २२ ॥ करवीरविल्वपत्रैकिंशुकंकुब्जमालेका ॥ पाटलाब्जकटुंचतगरंद्रोणमालती ॥ २३ ॥ एतान्युक्तक्रमेणैवमासेषुद्वादशे |ष्वपि ॥ भक्त्यायोज्यानराजेन्द्रशिवयोस्तुष्टिहेतवे ॥ २४ ॥ वत्सरांतेवितानंचधूपोत्क्षेपंसघटेिकम् ॥ ध्वजंदीपंक्स्रयुगंशङ्करायनि वेदयेत् ॥२५॥ स्रापयित्वाचलित्वाचसौवर्णपिङ्कजम् ॥ पूण्युग्मंचपुरतःालिपिष्टमयंन्यसेत् ॥२६॥ नेवेवंशक्तितोद्वानत्वा चविधिवच्छिवम् ॥ कुर्यान्नीराजनंशाम्भोस्ततोगच्छेत्स्वकंगृहम् ॥ २७ ॥ तत्रगत्वात्रिकोणधचतुरत्रंचकारयेत् ॥ त्रिकोणेब्राह्म) १णीभोज्याचतुरस्रद्विजोत्तमाः॥ २८॥ व्रतिनोभोजयेत्पश्चाद्वादशैवद्विजोत्तमान् ॥ मिथुनानेिचतातिशक्याभक्याचपाण्डव ॥ २९॥