पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ*पु° महादेवनमस्तेऽस्तुहरायावानि ॥ दिकृत्वाशिवदेर्वीजपेद्यावद्वहंगता॥ १३ ॥ पूजयेदेवमीशानंपुष्पैकालोद्रवैस्ततः । २७ ॥ | वामपार्थेउमादेवीदक्षिणेतुमहेश्वरम्॥ १४॥ धूपंवागुग्गुलंवादिहेपश्चात्सुभविता॥ नैवेदंतुयथाशक्त्याघृतपकंनिवेदयेत् ॥ १९ ॥ कारयेद्वैश्वदेवंतुतिलाज्येनसुसंस्कृतम् ॥ पञ्चगव्यंततःप्राश्य आत्मकायविशोधनम् ॥ १६॥एवंद्मशमाप्तांस्तुपूजांयूत्वमहंश्वरम् ॥ उद्यापनंतःकुर्याग्रदृष्टनान्तरात्मना ॥१७॥ शिवंरूप्यमयंकृत्वाउमाँडैमयतथा॥ आरूढौवृषभेरौप्येसर्वालंकारभूषितौ ॥ १८ ॥ चन्दनेनशिवंचच्कुंकुमेनचपार्वतीम् ॥ अर्चयेत्कुसुमैःपश्चात्सुगन्धैःसुमनोहरैः ॥ १९॥ वेष्टयेच्छुवत्रेणशिवंरकेनार्वतीम् ॥ पश्चा दूपंदहेन्नारीभक्तिभावेनभाविता ॥२०॥ भोजयेच्छिवभक्तांश्चब्राह्मणान्वेदपारगान् । भकेभ्योदक्षिणादेयाभक्थाशाव्यविवर्जितः ॥२१॥ तप्रदक्षिणीकृत्यद्मुचारयेटुधः। उमामहेश्वरौदेवौसर्वलोकपितामहौ॥२२॥ तेनानेनसुग्रीतौभवेतांममसर्वदा ॥ एवमुक्त्वाजे तकोघेब्राह्मणेवेदपारगे।॥२३॥ व्रतंनिवेदयेद्भक्त्यावाचकेवागुणान्विते ॥ इदंकृत्वाव्रतंनारीमहेशार्पितमानसा ॥ २४॥ प्रयातिपरमंस्था नंयत्रदेवोमहेश्वरः॥शिवलोकेवसेत्तावद्यावदिन्द्राश्चतुर्दश ॥२५॥ अप्सरोभिपरिवृताकिन्नरीभिस्तथैवच ॥ यदामानुष्यमायातिजा| योमिलेकुले ॥२६॥ रूपयौवनसंपन्नाडुपुत्रापतिव्रता। धनधान्यसमायुसुवर्णमणिमंडिते ॥२७॥ याजीवंगृहेरम्यूतिष्ठत्यव्या |टतेन्द्रिया ॥ वियोगंनेवसापश्येद्रमित्रसुतादिकम् ॥२८॥ मृताशिवपुरंयाििशवगौरीप्रसादतः॥२९॥ हैमीमुमांरजतपिण्डमयंमहे; शंरौप्येसुरूपवृषभेचसमास्थितौतौ । सम्पूज्यरासितवस्रयुगावगूढौनारीभवत्यविधवासुतसौख्ययुक्ता ॥३०॥ इतिश्रीभविष्येमहापुराणे उत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेउमामहेश्वरवर्तनामत्रयोविंशतितमोऽध्यायः ॥ २३ ॥ ॥४॥ ॥ श्रीकृष्णउवाच ॥ ॥ रंभातृतीयां वक्ष्यामिसर्वपापप्रणाशिनीम् ॥ पुत्रसौभाग्यफलांसर्वामयनिवारिणीम् ॥१॥ सर्वदुष्टहरांपुण्यांसूर्वसौख्यप्रदांतथा॥ सपत्नीदर्पदलनां तथैश्वर्यकरीशिवाम्॥२॥शङ्करेणपुराम्रोक्तापार्वत्याप्रियकाम्यया। तामिमांशृणुभूपालसर्वभूतहितायवै ॥३॥ मार्गशीर्षेशुभेमसितृ| तीयायांनराधिप ॥ शुछायांप्रातरुत्थायदंतधावनपूर्वकम्॥४॥ उपवासस्यनियमंगृह्णीयाद्रभिाविता। विसंवत्सरंयावतृतीयायामुपो