पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥२२॥ ु भुः । नारीपार्थधर्मज्ञाव्रतमेतद्यथाविधियाकरोतिनाशोच्याधुवर्गस्यजायते॥२२॥वैधव्यंदुर्भगत्वंचभर्तृत्यागंचसत्तम॥प्राप्नोतिजन्मत्रित यंनसापांडुकुलोद्वह॥२३॥एाह्यशून्यशयनानृपतेद्वितीयाख्यातासमस्तकलुषापहराऽद्वितीया। एतांसमाचरतियःपुरुषोऽथयोषित्प्राप्नो त्यौशयनमय्यमहार्हभोग्यम् ॥ ४॥इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेअशून्यायनव्रतमाहात्म्यंनामपंचद् शोऽध्यायः॥१५॥श्रीकृष्णउवाच॥फाल्गुनेऽप्यसितेपक्षेतृतीयायामुपोषिता॥प्रतस्थित्वाब्रह्मचर्येजटामुकुटशोभता ॥१॥ गोधारथगतां देवरुिद्रध्यानपरायणाम्॥पूजयेदंधकुसुमैदीपालक्तकचन्दनैः॥२॥केसरैर्मधुरैर्दव्यैःस्वर्णमाणिक्यपूजया॥ ॐभूषिकादेवभूषाचभूषिकाललि ताउमा ॥ ३ ॥ तपोवनरतारीसौभार्यमेप्रयच्छतु ॥ दौर्भाग्यमेशमयतुसुप्रसन्नमनाःसदा॥ ४॥ अवैधव्यंकुलेजन्मदात्परजन्म नि ॥ अङ्गअङ्गेममोपापपेंस्थितामृतम् ॥५॥ सुखदृष्टिस्पर्शरसंगौरीसौभाग्यंयच्छतुlएवमुचार्यमंत्रांश्चनारीज्ञानवतीसती ॥६॥ पूजयेद्राह्मणेोक्तस्तुमैत्रैर्मुखसुवासिनी ॥ जीरकैकटुहुँडैश्चलवणैर्गुडसर्पिषा ॥७ ॥ छैराद्वैफलैःस्वणैर्मनोज्ञेःपुष्पवन्धनैः ॥ कुसुमैः। कुमैगधैकालेयागुरुचन्दनैः ॥ ८ ॥सिंदूरेणातिरोनवत्रैर्नानाविधैशुभैः ॥ नेत्रैरनेकदेशोत्थैयूपर्केस्तिछतंडुलैः॥ ९॥ आशो। कैश्वविगुणकैधूतपूर्णेतुमोदकैः॥ इत्येवमर्दिनैवे:पूजयित्वामहाद्रुमम् ॥ १० ॥ प्रदक्षिणंतःकृत्वादत्वाविायदक्षिणाम् । एतत्क रोतितेपुत्रीदुहित्राव्रतमुत्तमम् ॥ ११ ॥ ततःप्राप्स्यसिदुष्प्राप्यत्रैलोक्येश्रीधरंप्रति ॥ एतद्वतंमयाख्यातंयास्यतिशाश्वतीःसमाः॥१२॥ याख्यातंकश्यपेनादोरुक्मिणीव्रतमुत्तमम् ॥ याश्चरिष्यंतिाःसर्वाभविष्यंतिनिरामयाः ॥ १३ ॥ अङ्गप्रत्यङ्गसुभगालोकदृष्टिमनो राः ॥ िस्थत्वावर्षशतंचान्तोरुद्रपुरंशुभम् ॥ १४ ॥ यास्यतिहंसयानस्थििङ्गणीशब्दूनादितम् ॥ तत्रावारमिवष्यतिस्वभ न्वत्सरान्बहून् ॥ १५ ॥ दिव्यभोगभुजोटष्टासिद्धयष्टकसमन्विताः १६ ॥ अर्धमहार्धमणिकुंकुमकेसराव्यंस्रागंधमुग्धमुखरालि