पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुलोपगीतम् ॥ दत्वाफलाक्षतयुतंमधुपादपस्यगौरीवलोकमहिताभवतीहनारी ॥ १७ ॥ इतिश्रीभविष्येमहापुराणेउत्तरेपर्वणिश्रीकृ} }ष्णयुधिष्ठिरसंवादेमधूकतृतीयाव्रतवर्णनंनामोडशोऽध्यायः॥ १६ ॥ ॥ छ । युधिष्ठिरउवाच ॥ मेघपालीव्रतंकृष्णकदाचिक्रियतेनृ। }} भिः ॥ किंपुण्यंकिपनुष्ठानंकीदृग्वळीस्मृतातुसा ॥ १ ॥ श्रीकृष्णउवाच ॥ अश्वयुकृष्णपक्षेतुतृतीयायांयुधिष्ठिर ॥ मेषपाल्यैप्रदात व्योभक्यास्त्रीभिर्तृभिस्तथा॥ २॥ अपॉवरूढेगोधूमैसूधान्यसमन्वितैः॥ तिलतंडुलपिंडैर्वादातव्योधर्मलिप्सुभिः ॥ ३ ॥ तांबूलस) दृशैःपर्वैरक्तावलीसमंजरी॥ वाटषुग्राममागेषुग्रोत्थितापर्वतेऽपिच ॥ ४१ ॥ मेघपाल्यांधान्यतैलगुडकुंकुममनान् ॥ पदान्यापचकु १ वैतिजनावाणिज्यजीवनाः ॥ ५ ॥ पापंसत्यानृतंकृत्वाद्रव्यलुब्धाःफलान्विता ॥ अर्पदत्वामेघपाल्यनाशयंतिक्षणाहि ॥ ६ ॥ मानोन्मानैर्जन्ममध्येयत्पापंकुत्रचित्कृतम् ॥ तत्सर्वनाशमायातिव्रतेनानेनपांडव ॥ ७ ॥ मेघपालीशुभस्थानेशुभेदेशेसमुत्थिता ॥ पूजनीयावरस्त्रीभिफलैःपुष्पैस्तथाक्षतै ॥ ८ ॥ खर्जुरैनॉलिकेरैश्चदाडिमैकरवीरकैः ॥ गंधधूपैर्दधिदींपैर्विरूढेर्धान्यसंचयैः ॥ ९ ॥ रक्तवत्रैःसमाच्छाद्यपिष्टातकविभूषिताम् ॥ कृत्वार्षःसंप्रदातव्योमंत्रेणानेनभारत ॥ १० ॥ वेदोक्तनद्विजोविद्वांस्तचतस्यैनिवेदयेत् ॥ इत्येवंपूजयित्वातांमेघपालपुमांस्ततः॥११॥नारीवापुरुषव्याघ्रप्राप्तोतिपरमांश्रियम् ॥ स्थित्वावर्षशतंमत्येसुखसौभाग्यगातेि॥१२॥ विष्णुलोकमवाप्रतिदेहांतेयानसंस्थितः॥ कुलानिसप्तनयतिस्वर्गस्वानिरसातलात्।॥१३॥ उद्धृत्यनात्रसंदेहस्त्वयाकार्योयुधिष्ठिर ॥१४॥ नरकभीरुतयाददातियोऽर्षफलाद्यनुयुतंननुमेघपालेः ॥ उन्मानकूटकपटानिकृतानियानिपापानिहंतिसवितेवतमःप्ररोहान् ॥ १५ ॥ इति श्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादेमेघपालीतृतीयाव्रतवर्णनंनामसप्तदशोऽध्यायः ॥ १७॥ ॥ छ, ॥ | युधि स्थितमुनिसुरावृतौ ॥ कैलासशिखरेरम्येनानाधातुविचित्रिते ॥ २॥ नानादुमलताकीर्णेनानापुष्पोपशोभिते ॥ मुनिकिन्नरसंघुष्टगेयनृ; त्यसमाकुले ॥ ३॥ शंकरःपार्वतींप्राहकिंत्वयासद्रतंकृत म् ॥ामारूपेणमेत्यंतेप्रियासिवरवर्णिनेि ॥ ४ ॥ आगच्छजानुदेशंतुसुप्रसन्ना