पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धन्यंयशस्यमायुष्यंधर्मकामार्थवर्द्धनम् ॥ व्याख्यातंसकलंज्ञेहात्सरहस्यमयातव ॥ २७॥ यस्यांतिथैौयमुनयायमराजद्वेवःसंभोजितो जगतिसत्वरसौट्देन ॥ तस्यांस्वसुःकरतलादिहयोभुनक्तिप्रामतिवित्तमर्थभोज्यमनुत्तमंसः ॥ २८ ॥ इतिश्रीभविष्येमहापुराणेउत्तर पर्वणिश्रीकृष्णयुधिष्ठिरसंवादेयमद्वितीयात्रतमाहात्म्यंनाम्चतुर्दशोऽध्यायः॥१४॥छl ॥ युधिष्ठिरउवाच। । भगवन्भवताप्रेतंधुर्मा र्थादेसुसाधनम् ॥ गार्हस्थ्यंतचभवतिदंपत्योऽप्रीयमाणयोः ॥ १ ॥ पत्नीहीनःपुमान्पत्नीभत्रविरहितातथा ॥ धर्मकामार्थसंसिद्रौन स्यातांमधुसूदन ॥२॥ तद्वहिदेवदेवेशविधवास्रीनजायते ॥ ब्रतेनयेनगोविंदपत्न्याऽविरहितोनरः ॥ ३॥ ॥ श्रीकृष्णउवाच ॥ ॥|} ु अशून्यशयनंनामद्वितीयांशृणुतांमम ॥ यामुपोष्यनवैधव्यंग्रामोतिस्रयुधिष्ठिर ॥ ४ ॥ पत्नीविमुक्तश्चनरोनकदाचित्प्रजायते ॥ शेतेजगत्पतिर्विष्णुप्रियासाद्वैयदाकिल॥५॥ अशून्यायनंनामूतदग्राह्याचसतिथिः । उपवासेनतेनतथेवायाचितेनच ॥ ६ ॥ कृष्णपक्षेद्वितीयायांश्रावणेनृपसत्तम ॥ स्नानंनद्यांतडागेवागृहेवानियतात्मवान् ॥ ७ ॥ कृत्वापितृन्मनुष्यांश्चदेवान्संतुष्र्यभुक्तिमान् ॥ स्थंडिलंचतुरस्रतुमृन्मयंकारयेत्ततः॥८॥ तत्रस्थंश्रीधरंश्रीशंभक्त्याभ्यच्यश्रियासह ॥ नेवेद्यपुष्पधूपायैफलैःकालोद्रवेशुभैः॥ ९॥ इममुचारयेन्मंत्रंप्रणम्यजगतःपतिम् ॥श्रीवत्सधारिश्छूीकान्तश्रीधामञ्छूीपतेऽव्यय ॥ १० ॥ गार्हस्थ्यंमाप्रणाशमेयातुधर्मार्थकामदम् ॥}} अग्रयोमाप्रणश्यंतुमाप्रणश्यंतुदेवताः॥११॥माप्रणश्यतुमत्तोदंपत्यभेदतः ॥ लक्ष्म्यावियुज्यतेकृष्णनकदाचिद्यथाभान् ॥१२॥ तथाकलत्रसंवैधोदेवमामेप्रणश्यतु ॥ लक्ष्म्यानशून्यंश्रद्यथाशयनंसदा ॥ १३ ॥ शय्याममाप्यशून्यास्तुतथाजन्मनिजन्मनि ॥ एवंप्रसाद्यपूजांचकृत्वालक्ष्म्याहरेस्तथा ॥१४॥चंद्रोदयेस्नानपूर्वपञ्चगव्यंतुसंयुतम् ॥ विप्रायदक्षिणांदद्यात्स्वशक्याफलसंयुताम्॥१५॥

  1. अनेनविधिनाराजन्यावन्मासचतुष्टयम् ॥ कृष्णपक्षेद्वितीयायांप्रागुक्तविधिमाचरेत् ॥१६॥ कार्तिकेचाथसंप्राप्तशय्यांश्रीकान्तसंयुताम् ॥

॥ सोपस्करांसोदकुंभांसानांदद्यद्दिजातये ॥ १७॥प्रतिमासंचसोमायअर्धदद्यात्समंत्रकम् ॥ दध्यक्षतैमूलफलैरनैसौवर्णभाजनैः॥१८ १ प्रयत्नात्-इ०पा० । २ अथ सौख्यम्-इ०पा० । ३ अच्युत-इ०पा० ।