पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहीतदानपाथेयामुखंयतियमालयम् ॥एवंयथातिकष्टनायमुपुरंता॥ ५८ ॥प्रज्ञापितास्तदातैनिवेश्यतेथमाग्रतः ॥ तत्रयं शुभकर्माणस्तांश्चसंमानयेद्यमः ॥ ५९ ॥ स्वागतासनदानेनपाद्यार्षेणप्रियेणच । धन्यायूयंमहात्मानआत्मनोहितकारिणः ॥ ६० ॥ येनदिव्यसुखार्थायभवद्भिःसुकृतंकृतम् ॥ इदंविमानमारुह्यदिव्यस्त्रीभोगभूषितम् ॥६१ ॥ स्वर्गगच्छध्वमतुलंसर्वकामसमन्वितम् ॥ततो| भुक्त्वामहाभोगानतेपुण्यस्यसंक्षयात् ॥ ६२॥ यत्किविद्ल्पमशुभंपुनस्तदिहभोक्ष्यथ ॥ तेचापिधर्मराजानंनराःपुण्यानुभावतः॥६३॥ |पश्यंतिसौम्यवदनंपितृभूतमिवात्मनः॥येपुनःपापकर्माणस्तेपश्यंतिभयानकम् ॥ ६४ ॥ पापाविशुछनयनाविपरीतात्मबुद्धयः॥ दंष्टाक रालवदनंधुकुटीकुटिलेक्षणम् ॥ ६५ ॥ ऊध्र्वकेशांमहामश्रुप्रस्फुरद्धरोत्तरम् ॥ अष्टादशभुजंकुछंनीलांजनचयोपमम् ॥ ६६ ॥ सूर्वायुधोद्युतकरंब्रह्मदैडेनतर्जकम् ॥ महामपिमारूढंद्रीाशिसमूलोचनम् ॥ ६७ ॥ रक्तमाल्याम्बरधरंमहामेरुमिवोच्ळूितम् ॥ |प्रैलयांबुदनिषेपिवंतमिवसागरम् ॥ ६८ ॥ ग्रंसंतमिवलोकानामुद्विरंतमिवानलम् ॥ मृत्युश्चतत्समीपस्थःकालानलसमप्रभः ॥६९॥ कालश्चांजनसंकाशःकृतांतश्चभयानकः ॥ मारीचोग्रामहामारीकालरात्रिसुदारुणा ॥ ७० ॥ विविधाव्याधयःकष्टानानारूपभयावहा ॥ शक्तिशूलांकुशधराःपाशचक्रासिधारिणः ॥७१॥ त्रदण्डधरारौद्राक्षुद्रतूणीधनुर्द्धराः॥ असंख्यातामहावीर्याश्राश्चानसंप्रभः॥७२॥ सूर्वायुधोद्यतकराय्मदूताभयानकाः । अनेनपरिवारेणमहाघोरेणसंवृतम् ॥ ७३ ॥ यमंपश्यंतिपापिष्ठाश्चित्रगुचभीषणम् ॥ निर्भत्र्सयंतंचात्यन्तंयमंसदुपकारिणम् ॥ ७४ ॥चित्रगुप्तश्चभगवान्धर्मवाक्यैःप्रबोधयन् ॥ भोभोदुष्कृतकर्माणःपरद्रव्यापहारिणः॥७५॥ गर्वितारूपवीर्येणपरदारविमर्दकाः॥ यत्स्वयंक्रियतेकूर्मतत्स्वयंभुज्यतेपुनः॥७६॥ तत्किमात्मोपघातार्थभवद्भिर्गुष्कृतंकृतम् । इदानीं १ किंप्रतप्यध्वंपीड्यमानाःस्वकर्मभिः॥७७॥भुजध्वंस्वानिकर्माणिनात्रदोषोऽस्तिकस्यचित्।एतेचपृथिवीपाला:संप्राप्तामत्समीपतः॥७८॥| स्वकीयैकर्मभिर्वोरैडैमज्ञावलगर्विताः॥ भोभोनृपादुराचाराप्रजविध्वंसकारणः ॥७९॥ अल्पकालस्यराज्यस्यकृतेकंदुष्कृतंकृतम्। | १ अतमिव त्रैलोक्यम्-इ०पा०।