पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महतावाणवर्षेणविध्यमानाश्चसर्वशः ॥ पतद्भिर्वज्रसंघातैरुल्कापातैश्चदारुणैः ॥ ३७ ॥ प्रतप्तांगारवर्षेणद्मानान्नतिच ॥ तै

महाक्षाराम्बुधाराभिसिच्यमानाद्रांतेिच ॥ महाशीतेनमरुतातीक्ष्णेनपरुषेणच ॥ ४० ॥ समंतात्पीडयमानास्तेशष्यतेसंकुचंचि ॥ इत्थंमार्गेणरौद्रेणाथैर्विहितेनच॥४१॥निरालवेनदुर्गेणनिर्जलेनसमंततः अविश्रामेणमहतनिर्गतापाश्रयेणच॥४२॥तमोरूपेणकष्टनसर्व |४४॥ोचंतःस्वानिकभूणिरुदंतश्चक्षुहुर्मुहुः॥प्रेतभूताविस्राश्शुष्ककण्ठोष्टतालुकाः॥ ४५॥ कृशाङ्गभीतभीताश्चदह्यमानाक्षुधा तिाः ॥४७॥ केशपाशनिवाश्चकृष्यतेरज्जुभिर्नराः॥ ललाटेचांकुशैस्तीक्ष्णैभन्नाकृष्यंतिदेहिनः॥ ४८॥ उत्तानारटमानाश्चकचि माणाइतस्ततः ॥ ५० ॥शिक्षेचवृषणेवद्वानीयतेचर्मरज्जुना ॥विभिन्नाउदरेचान्येतप्तशृंखलयानराः ॥ ५१ ॥ कृष्यंतेकर्णयोश्चान्ये भिन्नाश्चचिबुकोपरि ॥छिन्नाग्रपादहस्ताश्चछिन्नकर्णीष्टनासिकाः ॥५२॥ छिन्नशिश्रवृषणाश्छिन्नभिन्नांगसंधयः ॥ प्रतुद्यमानाकुंतै| श्वावविधैर्षेरैज्र्वलिताग्सिप्रभैः ॥भिडिपालैर्विभिद्यतेस्रवंतपूयशोणितम् ॥५९ ॥ मांसेक्षताश्चकृमिभिनयतविशानराः ॥ याच मानाश्चालिमांचाबुिभुक्षिताः॥ ५६ ॥ छायांप्रार्थयमानाश्चशीतार्तार्बहुवायुना। दानहीनाप्रयांत्येवयावतावमुखानराः॥ ९७ ॥ १| १ महता-इ० पा० । २ म्रियमाणास्ते-इ०पा०। ३ पापकारिण-इ० पा० । ४ कुधामिना-इ०पाः । ५ कृष्यमाणाः-इ०पा०। ६ केशपाश निवद्वांश्च तान्याम्याः कर्षयति च-इ०पा । ७प्रपीडिताः-इ०प०। ८ च पुनःपुनः-इ०पा । उ०प०४ अ० ६