पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राज्युलोभेनमोहाद्दालादन्यायतःप्रजाः॥८०॥यापीतिाफलंतस्यमुंजधमधुनानृपाः॥ कृतंराज्यंकलत्रंचयदर्थमशुभंकृतम्॥८॥ उ०पः तत्सर्वसंपरित्यज्ययूयमेककिनस्थिताः॥ पश्यामतद्वलंतुभ्ययेनविध्वंसिताप्रजाः॥८२॥ यमदूतैस्ताड्यमानाअधुनाकीदृशंभवेत्। अ०६ एवंबहुविधैर्वाक्यैरुपालब्धायमेनते ॥८३॥ शोचंतःस्वानिकर्माणितूष्णींतिष्ठतिपार्थिव ॥ इतिधर्मसमादिश्यनृपाणांधर्मराट्पुनः॥८४॥|| ततःशीघ्रसमुत्थायनृपान्संगृह्यपादयोः॥ ८६॥भ्रामयित्वातिवेगेनक्षिप्योध्वगृह्यच ॥ सर्वप्राणेनमहतासुततुशिलातले ॥८७॥ ऑस्फालयतिरसावत्रेणेवमहातुमम् ॥ ततःसरक्तस्रोतोभिवतेजर्जरीकृतः ॥ ८८ ॥ सनिःसंज्ञस्तदादेहनिश्रेष्ठःसंग्रजायते ॥ ततःसवायुनास्पृष्टःानैरुजीवतेपुनः ॥८९॥ ततःपापविशुद्धयर्थक्षिप्यतेनरकार्णवे । अष्टाविंशतिरेवाधक्षितेर्नकोटयः ॥ ९० ॥ सप्तगस्यतलस्यांतेघोरेतमतिसंस्थितः ॥ रौरवप्रभृतीनांचनरकाणांशतंस्मृतम् ॥ ९१ ॥ चत्वारिंशत्समधिकंमहानरकमंडलम् ॥ येऽपापाप्रपच्यंनिराकर्मानुरूपतः॥९२॥ यतनाभिििचत्राभिराकर्मप्रक्षयादृशम्॥ आमलक्षणाद्यद्रौधास्यतिधातवः॥९३॥ तथापापक्षयात्पापाच्छोध्यंतेनरकषुि ॥ सुगाढहस्तयावाळंतप्तशृंखलयानराः ॥ ९४ ॥ महावृक्षाग्रशालायांठंवतेयमकिंकरैः ॥|} ततस्तेसर्पयंत्रेणाक्षिप्तादोल्यंतिकिंकरैः ॥९५॥ दोल्यंतश्चातिवेगेननिःसंज्ञायांतियोजनम् ॥ अंतरिक्षस्थितानांचलोहभारशतंततः ॥ ॥ ९६ ॥ पादयोर्वाध्यतेषांयमदूतैर्महाबलैः ॥ तेनभरेणमहाभृशमाताईतानराः ॥ ९७ ॥ ध्यायतिस्वानिकर्माणितूष्णींष्टि) तिविह्वलः ॥ ज्वालाभिरविर्णाभिॉडै:सकंटकैः ॥ ९८ ॥ हन्यतेकिंकरैरिसमंतात्पापकारिणः ॥ तक्षारेणदीनिवद्वे रििवशेषतः ॥ ९॥ समंततःप्रलिप्यंतेक्षतांगाजर्जरीकृताः ॥ पुनर्विदार्यचागेषुशिरसप्रभृतिक्रमात् ॥ १०० ॥ ताकवत् ? तुभ्यं तवत्यर्थः-पष्टयथ्यें चतुर्थी।३०प० ।३पापिष्ठान्-इ० पा०४ प्रगृह्यच-॥५ आस्फोटयन्ति-३० -। ३बलात्-इ०प० पा०६एइ०पा०|॥१२॥ | ७ बुध्यते स्वानि कर्माणि कृष्यंते यमकिंकरैः-इ० पा० ।