पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||प्यशरेणैवजघानाशुसराक्षसम् ॥ कन्यांगृहीत्वातजग्मुरुजायन्यांविमानगः ॥३०॥ मिथोविाद्वैतस्तेदृष्टाकन्यांस्मरानुगः ॥ " अ० तालंरुद्रकिंकरम् ॥ ३२ ॥ विदित्वायोऽवदत्कन्याँपितृतुल्योद्विजोहिसः ॥ येनप्राप्ताविमानेनसतुतष्ट्रातृकस्मृतः ॥ ३३ ॥ हत्वायोराक्षसंवीरंकन्यायोग्योंहिसोऽभवत् ॥ ३४॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससमु चयेपंचमोऽध्यायः ॥ ६ ॥४॥ ॥ सूतउवाच। पुनराहूसवेतालश्रृणुराजन्कथाममाम्। ग्रामेधर्मपुरम्येनानाजननिषेवते ॥१॥ तत्राभवन्महीपालोधर्मशीलोमहोत्तमः ॥ लज्जादेवीचमहिषीतस्यभूपस्यभूपते ॥ २ ॥ अंधकोनामतन्मंत्रीन्यायशास्त्रविशारदः ॥ कियाचैवकालेनदेवीमंदिरमुत्तमम्॥ ३ ॥ धर्मशीलनचितंतत्रदुर्गाप्रतििष्ठता। अपत्यार्थेभूपातिनाकृतस्तत्रमहोत्सवः॥ १ ॥ अर्द्ध रात्रेमहागौरीनृपंग्राहवृणीष्वभोः ॥ श्रुत्वामृतमयंवाक्यंधर्मशीलोनृपोत्तम ॥ ५ ॥ स्तुतिंचकारनम्रात्मायनदुर्गाप्रसीदति ॥ |॥ धर्मशीलउवाच ॥ एकातुप्रकृतिीनंत्यासर्ववर्णस्वरूपिणी ॥ ६ ॥ सात्वंभगवतीसाक्षात्त्वयासर्वामिदंततम् ॥ त्वाज्ञयासुरश्रे ष्टोरचित्वालेोकमुत्तमम् ॥ ७ ॥ महालक्ष्म्यात्वयासार्द्धबुभुजेनिर्मलंसुखम् ॥ त्वद्भक्त्याभगवान्वष्णुत्रैलोक्यंब्रह्मनिर्मि तम् ॥८॥ पालयंश्चमहालक्ष्म्यात्वयासार्द्धसनाताने ॥ त्वद्वलनमहादेवित्रैलोक्यविष्णुपालितम् ॥९॥ महाकाल्यात्वयासाद्वैभस्मकृत्वा विराजते ॥ सर्वेदेवास्तथादैत्यापितरोमनुजाःखगाः॥१०॥ त्वलीलयाचतेजाताजगन्मातर्नमोस्तुते ॥ इत्युक्तवंतंतृपविागुवाचाशूरी रिणी ॥ ११ ॥ महावलोमहावीर्यस्तनयस्तेभविष्यति ॥ तवस्तुत्याप्रसन्नाहंदास्यामिविविधंफलम् ॥ १२ ॥ इतिश्रुत्वासनृपातःस्वगेहं । प्राप्यनिर्भयः ॥ राइयैनिवेदयामासदेवीवचनमुत्तमम् ॥१३ ॥ ततःप्रभृतिराजेन्द्रमूर्तीजातास्वयंकेिल ॥ एकस्मिन्दिवसेराजन्नजककलि ॥ . भोजनः॥ १४॥ काशीदासेनसहितोग्रामंधर्मपुरंगतः॥ तत्रदृष्टाशुभांकन्यांकामांगनामविश्रुताम् ॥ १५ ॥पित्रन्वितांराजमार्गेगच्छं तींश्रमपीडिताम् ॥ मुमोहकामवेगेनरजककलिभोजनः ॥ १६ ॥ कामांधचंडिकांग्राहजगन्मातःसनाताने ॥ यदिमेभवितासुधूस्तर्हि