पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नत्वातंनपातः प्राहरिदासशृणुष्वभोः ॥ ६ ॥ तैलंगाधिपतिंगच्छहरिश्चंद्रमहीपतिम् ॥ तस्यक्षेमंतथाज्ञात्वामनिवेद्यमाचिरम् ॥ |॥७॥ इतिश्रुत्वाद्विजः प्रागाद्धरिश्चंद्रमहामतिम् ॥ कुशलंवर्णयामासमहावलनृपस्यवै ॥ ८ ॥ श्रुत्वाप्रसन्नद्धदयोहरिश्चंद्रोमहीपतिः ॥ श्वशुरस्तस्यनृपतेः सभूयोहर्षमागतः॥ ९ ॥ हरिदासंस्पप्रच्छकलेगूगमनंकदा ॥ इत्युक्तःस्तुतंप्राहन्यूहश्वभविताधिकम् ॥ १०॥ यदा ]जाताकलेर्हितार्थाययमलोकहितैषिणी॥१२॥यदाधर्मचवेदोतंविपरीतंहिदृश्यते ॥ कलिराज्यंतदाज्ञेयम्लेच्छायस्यप्रियःस्मृताः॥१३॥ कलिनाऽधर्ममित्रेणसर्वेदेवानराकृताः । पापस्यैवमृषाभार्यादुःखंतत्तनयंस्मृतम् ॥ १४ ॥ दुर्गतिस्तस्यचाद्वगीगेहेगेहेतदाभवेत् ॥ क्रोधवश्यानृपाःसर्वेब्राह्मणाः कामकिंकराः ॥ १५ ॥ लोभवश्यास्तुधनिनोमहत्त्वंशूद्रकागताः॥ नार्योलज्ञाविहीनाश्चकिंकराः स्वामिघात |काः ॥ १६॥ष्फलातमहीजाताकलेौप्राप्तीहदृश्यते ॥ येहरेः शरणंप्राप्तास्तसर्वेमुदिताः कलौ ॥१७॥ इतिश्रुत्वाहरिश्चंद्रोदत्वातस्मै| सुदक्षिणाम् ॥ स्वगेहंप्राप्तवात्राजविप्रस्तुशिविरययौ ॥ १८ ॥ एतस्मिन्नेतरेतत्रब्राह्मणोबुद्रिकोविदः । स्वविद्यांदर्शयामासहरिद् सायधीमते ॥१९॥विमानंशीघ्रगनामदेव्यादत्तंमहोत्तमम् ॥ मंत्रजापात्समुद्भर्तकामदंविस्मयप्रदम् ॥२०॥ तस्मिन्ददर्शकन्यार्थेतदविप्रे विमोहितः॥ रिवातंस्वकन्यार्थतःस्वपुरमागतो २१॥ हरिदासस्यतनूयोमुकुंदनामकोद्भिः ॥ पठित्वास्वगुरुंग्रहवृणीष्वगुरुद् क्षिणाम् ॥ २२ ॥ गुरुराहचशिष्यंतंशृणुवाचंमुकुंदमे ॥ दापयस्वस्यभगिनमपुत्रायचधीमते ॥ २३॥ तथेत्युक्त्वामुकुंदस्तुत्वगै| हंशीघ्रमाययौ। अस्मिन्कालेमहादेवीद्रणिशिष्यंद्विजंशुभम् ॥ २४ ॥ वामनंवरयामासतंत्रिंशब्दवेधिनम् ॥ दक्षिणादिभिरभ्यच्र्य तांबूलेनविधानतः ॥ २५ ॥ त्रयस्तेब्राह्मणाप्राप्तासुतार्थेगुणकोविदः ॥ एतस्मिन्नन्तरेकामीराक्षसोंदैवमोहितः ॥२६॥ महादेवीजहा राशुप्राप्तोविंध्याचलेगिरौ ॥ तदातेदुखिनोभूत्वाविलेपुकामपीडिताः ॥ २७ ॥ धीमान्नामद्विजोविद्वांस्तान्प्राहगणकोत्तमः ॥विंध्याचले गिरौवालाचास्तेक्रव्यादवश्यगा।॥२८ ॥ स्वविमानेसमारोप्यतौद्विजौबुद्धिकोविदः ॥ ध्यिाचलेंगरौप्राप्तःशब्दवेधीतदाधनुः॥२९॥