पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दास्यामितेशिरः ॥ १७ ॥ जातियोग्याममैवास्तिरजकस्यसुताशुभा ॥ इतिश्रुत्वातुसादेवीवचनंरजकस्यवै॥ १८ ॥ मोहयित्वाचपि तस्तस्यापाणिग्रहःकृतः ॥ ससुतांकामिनींप्राप्यप्रसन्नात्मागृहंययौ ॥ १९ ॥ भुक्त्वासविविधंभोगंतयासार्द्धसुखप्रदम् ॥ वर्षांतरेशिरोदे व्यैगत्वाशीघंसमार्पयत् ॥ २० ॥ काशिासस्तुतच्छुत्वान्नेहेनत्वरितोऽगमत् ॥ स्वशिरोद्त्तवान्देव्यैकामांगीपतिशोकतः॥ २१ ॥ | |पयित्वाशिरोदेव्यैदेवीरूपत्वमागतः । तदाप्रसन्नासाचंडीत्रीनुजीव्याब्रवीचतान् ॥ २२ ॥ वरंवरयतामद्ययंकाममभीप्सितम् ॥ का१ि दासस्तुतांप्राहकामांगमांसमर्पय ॥२३॥ कामांगीसातुतांग्राहस्वपर्तिमांसमर्पय ॥ कलेिभोजनएखासदेवींग्राहप्रसन्नधीः ॥२४॥मेि त्रांगंसुंदरंमििहमातर्नमोनमःातेषांवाचस्तदाश्रुत्वासादुर्गामौनमास्थिता॥२५॥ यथाकामंदत्तवतीरंदारसुरूपिणीम्।। सूतउवाच ॥ इत्युक्त्वासतुवैतालोनृपंप्राहविहस्यभोः ॥ २६ ॥ किंकृतंचतयादेव्यातेषामर्थवदस्वमे ॥इत्युक्तःसतुभूपालोवैतालमिदमब्रवीत् ॥ २७॥ कालमुत्तमंदेहेतयाच्छित्रंद्वयोस्तद्॥विपरीतंकृतंमात्रावरंस्वंस्वंसमाहूयुः॥२८॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वाणचतुर्युगखंडापर पर्यायेकलियुगीयेतिहासमुचयेषष्ठोऽध्यायः॥॥४॥सूतउवाच॥तस्मिन्कालेसर्वेतालोभृगुवर्यप्रसत्रधीःाराजानमुत्तमांगाथवर्णयामास विश्रुताम्॥ १ ॥ चंपापुरीचविख्याताचम्पकेशोमहीपतिः॥ तत्रास्तेवलवान्धन्वीमहिषीतत्सुलोचना।२॥ त्रिलोकसुंदरीनामकन्यातस्या मजायत ॥ वदनंचंद्रवद्यस्याधुर्वेौचापसमौस्मृतौ ॥३॥ मृगाक्षीकोकिलरवाकोमलांगीमहोत्तमा ॥ देवैर्मनोवृताबालाकिमन्यैर्मानुषेर्तृप ॥ ॥ ४॥ तस्याःस्वयंवरोजातोतृपावडुविधास्तदा ॥ तस्यायोगेनसंप्राप्तायेभूपाभुििवश्रुताः ॥६ ॥ इन्द्रोयमकुबेरश्चवरुणोविबुधोत्तमः ॥ कृत्वानरमयंरूपंतदर्थेसमुपागताः ॥ ६॥ चंपकेशामिदंप्राहशृणुराजन्वचोमम ॥ सर्वशास्रषुनिपुणरूपवतमनोरमम् ॥ ७ ॥इंद्रदत्तंचमां विद्विस्वसुतांमेसमर्पय। द्वितीयस्तुतदाप्राहधर्मदत्तंमनोर मम् ॥ ८ ॥ धनुर्वेदेषुनिपुणस्वकन्यांदातुमर्हसि ॥ तृतीयश्चाहभोराजन्धन पालायशोभिने ॥९॥ सर्वजीवस्यभाषाणांज्ञायिनेगुणरूपिणे। मह्वचस्वसुतांशीघंसमर्पयसुखीभव ॥ १० ॥ चतुर्थश्चाहभोराजन्कलासवें षुकोविदः ॥ पंचरत्नसमुद्योगीप्रत्यहंभूपतेह्यहम्॥११॥ पुण्यार्थमेकरत्नंचहोमाथद्वतियंसुlआत्मार्थतृतियंत्नंपन्यथेतुरियंवसु॥१२॥