पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शोकसागरे ॥ भूमौनिपतितोदुःखादुरोद्भृशदुःखितः॥८५॥विषण्णोमंत्रिभिसार्धवृद्धशोकेनसंयुतः ॥ एतस्मिन्नेतरेविष्णुराजगामद्वि जैसह ॥ ८६ ॥द्विजवेषपरिच्छन्नउपविष्टःसुखासने ॥ ततःपुरस्सरोभूत्वाचक्रेधर्मार्थदर्शनात् ॥८७॥ किंरोदितेनहुनायुवयोशाका रिणा ॥ श्रूयतांविष्णुमायैषास्वप्रवचधनोपमा।॥८८॥ शोभनेयादृशंशोकंकृत्वासंसारसागरे ॥ सर्वेषामेवभूतानांपरिणामोयमीदृशः ॥ ८९ ॥ पुरंदरसहस्राणिचक्रवर्तिशतानिच ॥ निर्वापितानिकालेनदीपेनइवह्निना ॥ ९० ॥ थेऽपिशोषयितुंशक्ताःसमुद्रंग्राहसंकुलम् कुर्युश्चकरयुग्मेनचूर्णमेरुंमहीतले ॥ ९१ ॥उद्धर्तुधरणसंज्ञांग्रहीतुंचन्द्रभास्करौं। प्रविष्टास्तेतुकालेनकृतांतवदनंतदा ॥९२॥ दुर्गा त्रिकूटंपरिखासमुद्रारक्षांसियोधाधनदाचवित्तम्। मंचयस्यानसंप्रणीतसरावणोदैववशाद्विषण्णः ॥ ९३॥ संग्रामेगजतुरगसमाकुले विादाद्झौवागतविवरेमहोदधौवा। सर्वेर्वासहवसतामुदीर्णकॉपैनीभाव्यंभवतिकदाचिदेवनाशः ॥९१॥ पातालमाविातुयातुसुरेन्द्र| धरोऽधिकम् ॥ सारएषरंगोदरगतनटपटहाकामएवायम् ॥ ९७॥ इत्येवंधर्ममुद्दिश्यविष्णु:संसारचेष्टितम् ॥ तूष्णींवधूवानुपदंततस्तेद्वि

  • कि .

१) सबभूवाचलःपुमान् ॥ सएषसदृशाकारोनारदस्तत्क्षणोऽभवत् ॥ १०० ॥ सोऽपिराजाद्दशाथतंसमंत्रिपुरोहितः न्द्रजालोपमंक्षणात् ॥ १०१ ॥नारदंमुनिशार्दूलंजटाभारभयानकम् ॥ गौरवर्णज्वलंतैचब्राहूयालक्ष्म्याविराजितम् ॥ १०२॥ शिखाक8 मंडलुधरंवीणादंडकरंतथा ॥ ब्रह्मसूत्रेणशुश्रेणकौपीनाच्छादनेनच ॥ १३॥ पादुकाभ्यांस्थितंतीरेसरसोब्रह्मणासनेि ॥ संप्रगृह्यकराग्रे मिलिः ] "/ ; ] पूर्वमायाकथांप्रति ॥ मायाययेदृशीमायायत्स्वरूपायदात्मिका ॥ १०६ ॥ सातेमायामयाब्रह्मन्वैष्णवीसंप्रदर्शिता ॥ एवमुक्त्वामुनिवरं