पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवदेवोजनार्दनः॥१७॥इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिश्रीकृष्णयुधिष्ठिरसंवादमायादर्शनंनामतृतीयोऽध्यायः॥३॥ ॥७॥ उ०पः युधिष्ठिरउवाच ॥ देवत्वंमानुषत्वंचतिर्यक्त्वकेनकर्मणा ॥ प्रामोतिपुरुषकेनगर्भवासंसुदारुणम् ॥ १ ॥ गर्भस्थश्चकिमस्माभिःकथमु अ० ४ त्पद्यतेपुनः ॥ दैत्तोत्थानादिकान्दोषान्कथंतरदुिस्तरान् ॥२॥ बालभावेकथंपुष्टिस्यादुषाकेनकर्मणा ॥ कुलीनकेनभवतिसुरूपः। सुधनःकथम् ॥३॥ कथंदारानवाप्तोतिगृहंसगुणैर्युतम् ॥ पंडितःपुत्रवांस्त्यागीस्यादामयविवर्जितः ॥ ४॥ कथंसुखेनम्रियतेकथंभुझे, शुभाशुभम् ॥ सर्वमेवामलमतेगहनंप्रतिभातिमे ॥५॥श्रीकृष्णउवाच ॥ शुभेर्देवत्वमाप्तोतिमिश्रेर्मानुपतांब्रजेत् ॥ अशुभैकर्माभिर्जतु । }}स्तिर्यग्योनःप्रजायते ॥६॥ प्रमाणंश्रुतिरेवात्रधर्माधर्मविनिश्चये ॥ पापंपापेनभवतिपुण्यंपुण्येनकर्मणा॥७॥ ऋतुकालेतद्भुतंनिों पंयेनसंस्थितम् ॥ तदातद्वायुनास्पृष्टस्त्रीरतेनैकतांत्रजेत् ॥ ८ ॥ विसर्गकालेशुक्रस्यजीवःकरणसंयुतः ॥ भृत्यःप्रविशतेयोर्निकर्म भिस्वेन्नियोजितः ॥ ९ ॥ तच्छुकरक्तमेकस्थमेकाहात्क्ललंभवेत् ॥ पञ्चरात्रेणकललंबुढुदाकारांव्रजेत् ॥ १० ॥ बुदुई सप्तरात्रेणमांसपेशीभवेत्ततः ॥ द्विसप्ताहाद्रवेपेशरक्तमांसैर्टॉचिता ॥ ११ ॥ बीजस्येवांकुरापेश्यापञ्चविंशतिरात्रतः ॥ भवंतिमासमात्रेणपश्धाजायतेपुनः ॥ १२ ॥ ग्रीवाशिरश्चस्कन्धश्चपृष्ठवंशास्तथोद्रम् ॥ मासद्वयेनसर्वाणिक्रमशःसंभवंतिच ॥ ॥ १३॥ त्रिभिर्मासै प्रजायंतेसद्रव्यांकुरसंधयः ॥ मासैश्चतुर्भिरंगुल्यप्रजायतेयथाक्रमम् ॥ १४ ॥ मुखंनासाचकर्णेचमासैर्जा येतपंचभिः ॥ दंतपंक्तिस्तथागुह्यजायतेचनखापुनः ॥ पाँयुमेट्टमुपस्थश्वना। १५ ॥ कर्णेचरंभ्रसहितौषण्मासाभ्यंतरेणतु ॥ भिश्चाप्युपजायते ॥ १६ ॥ संधयोयेचगात्रेषुमासैर्जायंतिसप्तभिः ॥ अंगप्रत्यंगसंपूर्णःशिरकेशसमन्वितः ॥ १७ ॥ विभक्ता वयवःपुष्टःपुनर्मासाष्टकेनच ॥ पञ्चात्मकसमायुक्तःपरिपकसतिष्ठति ॥ १८ ॥ मातुराहारवीर्येणपड़िधेनसतिष्ठति ॥ रसेनप्र त्यहंवालोवर्धतेभरतर्षभ ॥ १९॥ तत्तेऽहंसंप्रवक्ष्यामियथाश्रुतमरिंदम ॥ नाभिसृत्रनिवन्धेनवर्द्धतेसदिनेदिने ॥२०॥ तस्मृतिलभे ॥ ५ | १ दंतोत्थानादिकान्-३० पा० । २ अंौपृष्ठतथोदरम्-इ० पा० । ३ स्नायुः-३०पा० । |