पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसाकाचिदेवीसमागता। अहोरूपंसुरूपायागोचरेरितःपुमान् ॥ ६ ॥ मुमूर्षजायतेमोहाद्टुदिग्धहूतोयूथा। तिसंचिन्त्यट्टद्ये राजाताष्वजोऽन्तिके ॥ ६७॥ उवाचनारीमुधांतांशृणुमद्वचनंशुभे। कात्कस्यकुतःादेशमेनंशुचििस्मते ॥६८॥ इयुक्ता श्रुचार्वगीप्राहमविद्वयोनिजाम् ॥ पित्रामात्राविहीनांचतथाद्यापिकुमारिकाम् ॥ ६९ ॥ निराश्रयविदित्वैनांतोराजास्मरा दैितः ॥ आरोप्यह्यपृष्ठतांतोराजास्मरार्दितः ॥ ७० ॥ नीत्वाविवाहयामासशास्रोक्तविधिनात ॥ रेमेमासाद्गाग्रेपर्यंके पुसरस्सुच ॥ प्रयागादिषुतीर्थेषुनदीनामाश्रमेषुच ॥ ७३ ॥ दिव्यावसथरम्येषुवेलाकूलेषुपार्थिव पिभारत ७४ ॥ ततस्रयोदशेवर्षेतस्यागभोऽभवन्मम ॥ एतस्मिन्गर्भसंपूर्णेजातंदीर्घमलाधुकम् ॥ ७५ ॥ तद्वेदाहृतकुंभे पुर्वीजप्रारोहणान्नराः । बभूवुर्दातुशून्यादिव्यदेवलोत्कटः ॥ ७६ ॥ पंचाशत्संख्याजाताउपसूर्गादिवर्जिताः ॥ आरूढ्यौ |वनाःसर्वेमुंता-संग्रामकोविदाः॥७७॥ तेषांपुत्राश्चपौत्राश्वभूवुःसुरसत्तमाः॥ युयुधुःारसंघातैश्चक्रशूलासिपट्टिशैः ॥७८॥ हयैरन्यैर्गः "घ्राः/ | । ८३॥ इत्युक्त्वास्वपुरोपातैर्जघानभृशदुःखिता। भूमौमूच्छतुराभूत्वापुनःप्राप्ताविचेतसा ॥८४॥ सोऽपिराजाविषण्णोऽसौनिर्विण्णः १ सुराः-इ० पा० २ विधेयाथ-इ० पा