पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्युकंभवतास्तोत्रेदूपणंभूषणैवद् ॥ तमाहकेशावोधीमान्दूषणेनैवदृश्य तं ॥ १० ॥ इत्युक्त्वाग्रहभगवान्भूर्पणेनैवदृश्यते। सुकृतंचस्मृ| धर्मपूर्तचैतन्यमुच्यते ॥ ११ ॥ अर्णवीर्यमितिज्ञेयंश्रुतिसारमतस्रयम् ॥ गंगाजलेदूषणेोऽयंभूपणोऽयंकलेवरे ॥ १२ ॥इतिश्रुत्वात; |वैविप्रोविस्मितोऽभूचर्गीप्रियः ॥ लजितंस्वजनंदृशाशारदासर्वमंगला ॥ १३॥हिस्यकेशवंप्राहयज्ञांशोऽयंहारःस्वयम् ॥ इतिश्रत्वात तंच्छिष्यकृष्णमंत्रउपासकः॥ १४ ॥ बभूववैष्णवश्रेष्ठःकृष्णचैतन्यसेवकः॥ सूतउवाच॥श्रीधरोनामविख्यातोब्राह्मणशिवपूजकः॥१॥ पत्तनेनगरेरम्येतस्यसप्ताहमुत्तमम् । राज्ञाभागवतंतत्रकारितंसधनंबहु ॥ १६॥ गृहीत्वाश्रीधरोविप्रोजगामश्वशुरालये॥ तत्रोष्यमासमा चस्वपत्यासहवैद्विजः॥ १७॥ स्वगेहमगमन्मार्गेचौरासप्ततुतंप्रति ॥ शपथंरामदेवस्यकृत्वासार्द्धमुपाययुः ॥ १८ ॥ समाप्तविपिने रम्येहत्वातेश्रीधद्विजम् ॥ गोरर्थसधनंतत्रसभायैजगृहुस्तदा॥ १९॥ एतस्मिन्नेतरेरामः:चिदानंदविग्रहः ॥ सप्तांश्चशरैर्हत्वापुन रुज्जीव्यतद्विजम् ॥ २२ ॥ प्रेषयामासभगवांस्तदावृन्दावनेप्रभुः॥ तदाप्रभृतिवैविप्रःश्रीधरोवैष्णवोऽभवतु ॥ २१ ॥ सप्ताब्देचैवयाँ शेगत्वाशान्तिपुरींशुभाम् ॥ ब्रह्मज्ञानमुपागम्ययज्ञांशाच्छिष्यतांगतः ॥ २२ ॥ टीकाभागवतस्यैवकृतातेनमहात्मना।। सूतउवाच॥ रामशर्मास्थितःकाश्यांशंकरार्चनतत्परः ॥ २३ ॥शिवरात्रेद्विजोधीमानविमुतेश्वरस्थलः ॥ एकाकीजाग्रतोध्यानीजावापंचाक्षरंशभ म् ॥२४ ॥ तदाप्रसन्नोभगवाञ्छंकरोलोकशंकरः ॥ वरंब्रूहीतिवचनंतमाहद्विजसत्तमम् ॥ २५ ॥ रामशर्माशिवंनत्वावचनंग्राहनम्रधीः॥ भवान्यस्यसमाधिस्थेोध्यानेयस्यपरोभवान् ॥ २६ ॥ सदेवोट्टद्येमह्यवसेत्तवरात्प्रभो॥ इत्युकेवचनतस्यविहस्याहमहेश्वरः ॥ २७॥ एकावैकृतिर्मायत्रिधात्रह्मस्वरूपिणी ॥ शून्यभूताव्ययस्यैवपुरुषस्यार्द्धतैजसम् ॥२८ । गृहीत्वालोकजननीपुंकृीौसुषुवेमुतौ॥ पु मान्नारायणःसाक्षाढ़ेौरश्चाष्टभुजैर्युतः॥२९॥ विधावभूवभगवान्स्वेच्छयाविश्वरक्षकः॥ अर्धतेजास्सवैविष्णुर्वनमालीचतुर्भुजः ॥३०॥ क्षीरशायीसआदित्यःस्वयंसद्वणदेवताः ॥ अर्धतेजाद्विधासैवनरनारायणावृषी ॥ ३१ ॥ जिष्णुर्विष्णुःसवैज्ञेयौपर्वतेगंधमादने ॥ कृीवः)