पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|॥ ४८॥ द्वितीयश्चनृणांराशेऽसावर्णिभ्रमकारकः ॥ तस्यशान्तिकरोभूमौभवितापिंगलापतिः ॥ ४९ ॥ जन्मराशिस्थितादेवीतपंतता अ०११ |पकारणी। इडाचपिंगलातस्याःान्तिकत्र्यौंभवष्यतः ॥५०॥ इतिश्रुवावचस्तस्यमुखैद्यौवभूवतुः ॥ साविर्णश्शूनीराहुकेतु स्वर्गप्रतापिनः ॥ ६१ ॥ तेषांतुपिरहारार्थीदौचाविनिसंभो ॥ मृतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंसोसुरसत्तमो ॥ ५२ ॥ स्वांशान्महीतलेजातोशूद्रयोन्यांवेस्सुतौ ॥ चाण्डालस्यगृहेजातश्छागहंतुरिडापतिः॥५३॥ सधनोनामविख्यातपितृमातृपरायणः। शालग्रामशिलातुल्यंछागमांसमविक्रयत् ॥६४॥ कवीरंसमुपागम्यशिष्योभूत्वारराजवै ॥ सतुसत्यनिधिपूर्वब्राह्मणस्तपआस्थितः। |॥ ५ ॥ भयभीतंचगांतवचाण्डालायद्यदर्शयत् ॥ राजगेहेकरस्तस्मात्सधनस्यलयंगतः ॥ ५६ ॥ चर्मकारगृहेजातोद्वितीयपिंगला! पतिः। मानदासस्यतनयोरैदासशििवश्रुतः ॥५७॥ पुरींकाशसमागम्यकबीरंगमतत्परम्॥ िजत्वामतविवादेनशंकराचार्यमागत |॥ ५८ ॥ तयोर्विवादमभवदहोरात्रंमतान्तरे ॥ पराजितस्सरैदासीनत्वाद्विजसत्तमम् ॥ ५९ ॥ रामानन्दमुपागम्यतस्यशिष्यत्व मागतः॥इतेिकथितंविप्रसुरांशाश्वयथाभवन्॥ शुिद्धिकरीलीलातेषांमार्गप्रदर्शिनाम्॥६०॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणि चतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेअश्विनीकुमारावतारेसधनैरैदाससमुत्पत्तिवर्णनेअष्टादशोऽध्यायः ॥१४॥४॥पृतउवाच॥ इत्युक्त्वाभूगवाजीोदेवमाहात्म्यमुत्तमम् ॥ स्वमुखात्वांशमुत्पाद्यब्रह्मयोनौवभूवह ॥ १॥ इष्टिकानगरीरम्यागुरुद्स्य सुतः॥ रोपणोनामविख्यातोब्रह्ममार्गदर्शकः ॥ २॥ सूत्रग्रंथमयमालतिलकंजलनििर्मतम् ॥ वासुदैवेतिन्मंत्रंकलौकृत्वाजनेजने ॥ ३ ॥ कृष्णचैतन्यमागम्यकंबलंचतदाज्ञया। गृहीत्वास्वपुरींप्राप्यकृष्णध्यानपरोभवत् ॥ ४ ॥ अतःपरंशृणुमुनेचरित्रंचहरेर्मुदा ॥ यच्छु त्वाचकलैौघोरेजनोंनेवभयंत्रजेत् ॥ ५ ॥ पंचाब्दकृष्णचैतन्येयज्ञांशेयज्ञकारिणि ॥ काश्मीरसंभवोप्रिकेशवशारदायिः॥ ६॥||॥११७॥ प्राप्तशान्तिपुरग्रामेवाग्देवीवरदर्पितः ॥ सतांििवजयंकृत्वासर्वशास्त्रविशारदः ॥ ७ । गंगाकूलेस्तवंरम्यंगचित्वासोऽपठद्दिजः ॥ ]