पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्त्रीरनंमुनिभिःस्मृता ॥ चतुष्प्रकृतिर्देवीगुणभिागुणैकिका॥२४॥एकाप्ताप्रकृतिर्मातागुणसाम्यात्सनातनी। सत्त्वभूताचभगि नीरजोभूताचगेहिनी ॥२९तमोभूताचसाकन्यातस्यैदेव्यैनमोनमः। बहवःपुरुषायेवैनिर्गुणश्चैकरूपिणः ॥२६॥ चैतन्याऽज्ञानवंत श्वलोकप्रकृतिसंभवाः ॥ अलोकेषापजास्सर्वेदेवब्रह्मसमुद्रवाः॥२७॥ यातुज्ञानमयीनारीवृणद्यपुरुषंशुभम्। कोऽपुित्रपिताभ्रातास चतस्या:पतिर्भवेत् ॥ २८ ॥ स्वकीयांचसुतांब्रह्माविष्णुदेवःस्वमातरम् ॥ भगिनीभगवाञ्छंभुर्गुहीत्वाश्रेष्ठतामगात् ॥ २९ ॥ इतिश्रुत्वावेदमयंवाक्यंचादितिसंभवः ॥ विवस्वान्भ्रातृजांसंज्ञांगृहीत्वाश्रेष्ठवानभूत् ॥ ३० सुताःकन्यास्तयोर्जातामनुवैवस्वत १स्तथा ॥ यमश्चयमुनाचैदिव्यतेजोभिरन्विताः ॥ ३१ ॥ तदासंज्ञासतीसाक्षातेजोभूतंपर्तिस्वकम् ज्ञात्वाछायासमुत्पाद्यतप सावर्णिश्चमनुस्तस्यांशनिश्चतपतीतथा ॥ छायायांचसमुद्रताकूरदृष्टयाविवस्वतः ॥ ३३ ॥ पुत्रभेदे नतांनारींमत्वामायांरुषान्वितः ॥ चकारभस्मभृतांतविवस्वान्भगवात्रविः ॥ ३४ ॥ तदाशनिश्वसावर्णिर्विवस्वंतंरुषान्वितम् ॥ ज्ञात्वा चक्रोधताम्राक्षौयुयुधातेपरस्परम् ॥३५॥ कियाचैवकालेनभग्रभृतौविवस्वता ॥ हिमाचलेगिरौप्राप्यतेपतुःपरमंतपः ॥३६॥ त्रि }र्षान्तेचसादेवीमहाकालीसमागता। अर्चितंचवताभ्यांदौतद्भक्तिवत्सला ॥३७॥ पुनस्तौचसमागम्ययुयुधातेविवस्वता । विवस्वा १न्भयभीतश्चत्यक्त्वायुद्धंपराभवत् ॥३८॥ यत्रस्थिताप्रियासंज्ञावडवारूपधारिणी ॥ कुरुखंडेमहारम्येतपंतीतपउल्बणम् ॥ ३९ ॥ गत्वाद्दर्शभगवान्संज्ञासंबोधकारिणीम्। कामातुरोहयोभूत्वातवरमेतयासह ॥ ४० ॥ पंचवर्षान्तरेसंज्ञागर्भतस्माद्दधैस्वयम् ॥ तनयौ . " ," / एकनामायुवांप्रीतोनासत्यौंचभविष्यथः। सोमशक्तिरिडादेवीज्येष्ठपत्नीभविष्यति ॥ ४६॥ िपंगलासूर्यशक्तिश्चलघुपत्नीभविष्यति।