पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रामलक्ष्मणयोध्र्यानंबलभद्रस्यपूजनम् ॥ सदाम्याचकर्तव्यंतत्प्राप्यत्वंसुखीभव ॥ ३४ ॥ इत्युक्त्वान्तर्दधेदेवोरामानन्दस्यचाभवत्। कृष्णचैतन्यमागम्यद्वादशाब्द्वयोवृतम्॥३५॥शिष्योभूत्वास्थितस्तत्रकृष्णचैतन्यपूजकःकृतंतदाज्ञयातेनाध्यात्मरामायणंशुभम् ३६॥||******* | मृतउवाच ॥ निम्बदित्यस्सविोरामानुजसमन्वितः॥ श्रुत्वायज्ञांशाचरितंपुरींशान्तिमयींगतः ॥ ३७ ॥ यज्ञांशेषोडशाब्देच नत्वातंतौसमास्थितौ।॥ ऊचतुःकृष्णचैतन्यंभवतार्कमतंस्मृतम् ॥३८॥ विहस्याहायज्ञांशःशाक्तोऽहंशक्तिपूजकः ॥ शैवोऽहँवैद्विज। नित्यंलोकार्थशंकरवती ॥३९॥ वैष्णवोऽहंध्यानपरोदेवदेवस्यभक्तिमान् ॥ अहंभक्तिमदंपीत्वापापपुंसोवालॅशुभम् ॥४०॥३शक्यैसम प्र्योमान्तेज्ञानाशोोयज्ञतूपः॥इतिश्रुत्वाद्वजेतौतुतस्यशिष्यत्वमागतौ॥४१॥ आचारमार्गमागम्यसर्वपूज्योवभूवतुः ॥ तदाज्ञयाचार भाष्यंकृत्वारामानुजोमुनिः ॥४२॥उवासतत्रमतिमान्कृष्णचैतन्यपूजकः॥ निम्बादित्यगुरोराज्ञांपुरस्कृत्यमहामुनिः॥४३॥कृष्णखंड पुराणांगंचक्रेदशसहस्रकम् ॥ तोष्यगुरुसेवाढयोराधाकृष्णप्रपूजकः॥४॥सूतउवाच । िवष्णुस्वामीसविग्रेगतःान्तिपुरींशुभाम्॥ यज्ञांशाजनविंशाब्देनत्वातंप्राहसद्विजः ॥ ४९ ॥ कॉदेवःसर्वदेवानांपूज्योब्रह्माण्डगोचरे ॥ इतिश्रुत्वासभगवानुवाचद्विजसत्तमम् ॥ ४६॥ सर्वपूज्योमहादेवोभक्तानुग्रहकारकः ॥ विष्ण्वीश्वरश्चरुद्रेशोब्रोशोभगवान्हः ॥ ४७॥विनातत्पूजनेनैवपदार्थानिष्फलातेि ॥ येतुवै। विष्णुभक्ताश्वशंकरार्चनतत्पराः ॥ ४८॥शिवप्रसादात्सुलभावैष्णवीभक्तिरुत्तमा। वैष्णवःपुरुषोभूत्वाशंकरंलोकशंकरम् ॥४९॥ कर्म भूम्यासमागम्यनपूजातसनारक ॥ विष्णुस्वामीतिच्छुत्वाशिष्यभूत्वाचतद्वणैः॥५०॥ कृष्णमंत्रमुपासित्वासवभूवशिवार्चकः ॥ वैष्णवीसंहितातंननिर्मिताचतदाज्ञया ॥ ६१ ॥ तत्रोष्यविष्णुभक्तश्चकृष्णचैतन्यपूजकः ॥ ॥ सूतउवाच ॥ मध्वाचार्यकृष्णपरो| त्राद्यांज्ञेयास्ततित्यूजनेनकिम् ॥ शक्तिमार्गपरात्रिावृथाहिंसामयैर्मखैः ॥ ५४ ॥ अश्वमेधादिभिर्देवान्पूजयन्तिमहीतले ॥ इति ॥११८