पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ सूतउवाच।॥ ॥ इत्युक्त्वातान्सुरान्देवोभगवान्बृहतांपतिः ॥ अश्विनौचसमालोक्यतयोगाथामवर्णयत् ॥ १ ॥ वैवस्वतेऽन्त रेपूर्वीवेश्वकर्माविचित्रकृत् ॥ चित्रगुप्तश्रियदृष्टाचित्रलेखाििनर्मिताम् ॥ २ ॥ स्पर्द्धभूतोमहामायांतुष्टावबहुपूजनैः ॥ प्रसन्ना सातादेवचित्रायांतस्योपति ॥ ३ ॥ स्वांशाजातास्मृतासंज्ञासर्वज्ञानकरीस्वयम् ॥ षोडशाब्देवयप्राप्तसंज्ञायास्तत्पितासु सी॥ ४॥ विाहार्थीसुरान्सर्वानाह्वयन्मेरुमूर्दाने ॥ यक्षाधीशाश्वपशिाकुबेराद्यास्समागताः॥ ९ ॥ यादसांपतयप्राप्तादातत्रैव कामुकाः ॥ पावकानपंचाशद्वायवश्चतथास्मृतः ॥६॥ धुौचस्वयंप्राप्तोसोमास्तत्रैवषोडश ॥ त्रयोदशाश्चप्रत्यूषाप्राप्ताविश्व प्ररक्षकाः ॥७); पष्टयुत्तरंचत्रिशतंप्रभासादिनरक्षकाः ॥ भवाद्याश्चतदारुद्राःाशिमण्डलरक्षकाः ॥८॥ आदित्याश्चस्थितास्सर्वेसंज्ञा याश्चस्वयंवरे ॥ दानवाविप्रचित्याद्याश्चतुराशीतिराययुः ॥ ९॥ प्रहादाद्यास्तदादैत्यावासुक्याद्याश्चपन्नगाः ॥ शेषाद्याश्चतदानागास्ता क्ष्र्याद्यागरुडाःस्मृताः ॥ १० ॥ सर्वेस्वयंवरेप्राप्तामहान्कोलाहलोह्मभूत् । एतस्मिन्नेतरेंदेवीदेवकन्यासमन्विता ॥ ११ ॥ संज्ञादेवान्प्रति तदाप्रत्यक्ष्मभवद्दिव। तांसमालोक्यलवान्बालिकामविमोहितः॥१२॥ करेगृहीत्वप्रययौपश्यतांसर्वधन्वनाम् ॥ तदाक्रोधातुरादेवा रुरुधुर्दैत्यसूत्तमम्॥ १३॥३शम्राधैस्तर्पयित्वातंम दमकारयत्। दानवाश्चतदादैत्यानानावाहनसंस्थिताः॥ १४॥ देवैताद्वैमहद्यु तुमुलंचक्रिरेमुदा ॥ दानवैश्वहतादेवासुरैर्दैत्याविनाशिताः ॥ १५ ॥ शवभूतैरलावतेंऽभूद्गम्यावसुंधरा ॥ पक्षमात्रमभू द्युद्धंदिव्यंदानवदेवयोः॥ १६॥ पांचजन्यस्तथाधाताहयग्रीवश्चमित्रकः ॥ अषासुरोऽर्यमाचैवलशक्रस्तथैवच ॥ १७॥ बकासुरश्चव }रुणःाकटप्रांशुरेवच ॥ वत्सासुरोभगचैवविवस्वांश्चवलिःस्वयम् ॥ १८॥प्रलंचश्चतथापूषागर्दभसवितायुषि ॥ विश्वकर्मामयश्चैवका |लनेमिर्हरिःस्वयम् ॥१९॥ कांक्षमाणौचविजयंयुयुधातेपरस्परम् ॥ पराजिताश्चतेंदैत्यायुद्धंत्यक्त्वाप्रदुद्रुवुः ॥२ ॥ िववस्वाँश्चतदासं ज्ञांगृहीत्वारथसंस्थिताम् ॥ विश्वकर्माणमागम्यद्द्रौतस्मैप्रसन्नधीः॥२१॥विवस्वं सुरश्रेष्ठदृष्टासंज्ञावचोऽब्रवीत् ॥ मत्पतिश्चभवान् वोभवेत्कार्यक्रस्सदा॥२॥त्यजिताहंभगवन्बलेििप्रयकारणः॥ भ्रातृजाग्रहणेोोनभवेत्सकदाचन ॥२३॥ वीरभुक्तासदाना प्र०प०३ अ०१८ ॥११६