पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सनातनाः ॥७२॥ अनसूयांतस्यपत्नींसमागम्यवचोऽब्रुवन् ॥ लिंगहस्तःस्वयंरुद्रोविष्णुस्तद्रसवर्द्धनः ॥७३॥ ब्रह्माकामब्रह्मलोपस्थि पभीतासुराग्रति ७५मोहितास्तत्रतेदेवागृहीत्वातांबलात्तदा॥ मैथुनायसमुद्योगंचकुर्मायाविमोहिताः ॥७६॥ तदाकुद्धासतीसावै। तस्तस्यावशंगतः॥ तिदेहिमाघूर्णेनोचेत्प्राणांस्त्यजाम्यहम्॥७४॥पतिव्रताऽनसूयाचश्रुत्वातेषांवचोऽशुभम् ॥ नैवकिंचिद्वचमूहको ताच्छापुमुनिश्रिया ॥ मपुत्राभविष्यंतियूयंकामविमोहिताः ॥७॥ महादेवस्यवैलिंगंब्रह्मणोऽस्यमहाशिरः ॥ चरणौवासुदेवस्य पूजनीयानरैस्सदा ॥ ७८ ॥ भविष्यंतिसुरश्रेष्ठाउपहासोऽयमुत्तमः ॥ इतिश्रुत्वावचोघोरंनमस्कृत्यमुनिप्रियाम् ॥ ७९ ॥ तुटुवुर्भक्ति नम्राश्वेदपाठेश्धऋङ्गयैः ॥ अनसूयातदाप्राहभवन्तोममपुत्रकाः॥८० ॥ भूत्वाशापंमदीयंचत्यक्त्वातृप्तिमवाप्स्यथ ॥ इत्युक्तवचनेब्रा चंद्रमाश्चतदाह्यभूत् ॥८१॥ दत्तात्रेयोहारःसाक्षादुर्वासाभगवान्हरः ॥ तत्पापपरिहारार्थयोगवन्तोवभूविरे ॥८२॥ एतस्मिन्नेतरेदेवी , प्रकृतिस्सर्वधर्मिणी। विधिविष्णुहरंचान्यंचकेसागुणरूपिणी॥८३॥मन्वंतरमतोजातंतेषांयोगंप्रकुर्वताम्॥हर्षिताश्चत्रयोदेवास्समागम्यच तान्प्रति॥८४॥ उवाचवचनंरम्यंतेषांमंगलहेतवे ॥चंद्रमाश्चभवेत्सोमोवसुःषष्टमुरप्रियः॥८५॥ रुद्रांशश्चैवदुर्वासा:प्रत्यूषःसप्तमोवसुः ॥ दत्तात्रेयमयोयोगीप्रभासश्चाष्टमोवसुः॥८६॥तेषांवाक्यंसमाकण्यवसवस्तेत्रयोऽभवन्।। सूतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंवसवोहर्षितास्र यः॥८७॥स्वांशेनभूतलेजग्मुःकलिशुद्धायदारुणे।। दाक्षिणात्येराजगृहेवेश्यजात्यांसमुद्भवः॥८८॥पीपानामसुतःसोमःसुदेवस्यतदाभूत् कृतंराज्यपदतेनयथाभूपेनतत्पुरे॥८९॥रामानन्दस्यशिष्योऽभूद्दारकांसमागतः॥हरेर्मुद्रांस्वर्णमयींप्राप्यकृष्णात्सवैनृपः ॥९१॥ वैष्णवे। भ्योद्दौतत्रप्रेतत्त्वविनाशिनीम्। प्रत्यूपश्चैवपांचालेवैश्यजात्यांसमुद्भवः ॥ ९१ ॥ मार्गपालस्यतनयेोनानकोनामविश्रुतः । रामानन्दं समागम्यशिष्योभूत्वासनानकः॥९२॥ सवैम्लेच्छान्वशीकृत्यसूक्ष्ममार्गमदर्शयत्। प्रभासोवैशांतिपुरेब्रह्मजात्यांसमुद्भवः ॥९३॥ शुक्रुद् त्तस्यतनयोनित्यानंदइतिस्मृतः ॥ इतेिवमुमाहात्म्यंमयाशौनकवर्णितम् ॥ ९४ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगख; ण्डापरपर्यायेकलियुगीयेतिहासमुचयेवमुमाहात्म्येकवीरनरश्रीपीपानानकनित्यानन्दसमुत्पत्तिवर्णनंनामसप्तदशोऽध्यायः॥१७॥४॥