पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोटिप्रहारन् ॥ ३२ ॥ त्वयाहंस्वरूपेणसत्यंप्रपाल्यत्वयायज्ञरूपेणवेदःप्रक्ष्यः॥ सर्वयज्ञरूपोभवॉलोकधारिभ्छचीनन्दनःशक्रशर्म सतः ॥ ३३ ॥ अनर्पितचरोचिरात्करुणयावतीर्णकलेौसमर्पयितुमुन्नतोज्ज्वलरसास्वभक्तिश्रियम् ॥ हरेःपुनरसुन्दरद्युतिकदम्बसन्दी पितःसदास्फुरतुनोटद्यकन्दरेशाचीनन्दनः ॥३४॥ विसर्जतिनरान्भवान्करुणयाप्रपाल्यक्षितौनिवेदयितुमुद्रवःपरात्परंस्वकीयंपदम् ॥ ||कलौदितिजसंभवाधिव्यथाब्धिसुरमग्रगान्समुद्धरमहाप्रभोकृष्णचैतन्यशचीसुत ॥ ३५ ॥ माधुय्यैर्मधुभिस्सुगंधवढ़नःस्वणबुजानांवनं कारुण्यामृतनिर्शरैरुपचितःसत्प्रेमहेमाचलः॥ भक्तांभोधरधारिणीविजयिनीनिष्कंपसप्तावलीदेवीनकुलदैवतविजयतेचैतन्यकृष्णोहाः ॥ ॥ ३६ ॥ देवातिजनैरधर्मजनितैस्संपीडितेयंमहीसुंकूच्याशुकलैकलेवरमिदंबीजायहावर्तते ॥ त्वन्नामैक्सुरारयविलितापाताल गापीडिताम्लेच्छाधर्मपरासुरेशनमनास्तस्मैनोव्यानेि ॥३७॥ ।। सूत्उवाच। । इत्यभिष्ट्रयपुरुषंयज्ञेशृंचशचीपतिम् ॥ बृहस्प तिषुपागम्यदेवावचनमनुवन् ॥३८॥ वयंरुद्रामहाभागइमेचवसोऽश्विनी। केनकेनांशकेनैवजनिष्यामोमहीतले॥३९॥ तत्सर्वकृपया देववतुमर्हतिनोभवान् ॥ बृहस्पतिरुवाच ॥ अहंवःकथयिष्यामिश्रृणुध्वंसुरसत्तमाः॥ ४० ॥ पुरापूर्वभवेचासीन्मृगव्याधोद्विजाधमः ॥ धनुर्वाणधरोनित्यंमार्गेविप्रविहिं सकः ॥४१॥ हत्त्वाद्विजान्महामूढस्तेषांयज्ञोपवीतकम् ॥ गृहीत्वाहेलयादुष्टोमहाक्रोशस्तुतत्कृतः॥४२॥ ब्राह्मणस्यचयद्रव्यंसुधोपममनुत्तमम्॥ मधुरंक्षत्रियस्यैववैश्यस्यान्नसमंस्मृतम्॥४३॥शूद्रस्यवस्तुरुधिरमितिज्ञात्वाद्विजाधमः॥सजधान त्रिवर्णाश्चब्राह्मणान्बहुलान्खलः ॥ ४४॥द्विजनाशात्सुरास्सर्वेभयभीतास्समन्ततः॥ परमेष्ठिनमागम्यकथाश्चकुश्चकारणम् ॥ ४५ ॥ श्रुत्वाचदूखितोब्राप्तर्षीग्राहोक्गान्। उद्देशंकुरुतत्रैवगत्वातस्य िद्वजोत्तम ॥ १६॥ इतिश्रुत्ाम्रीचिस्त्वष्ठिादििभरिन्वतः । तत्रगत्वास्थितास्समृगव्याधस्यवेवने ॥ ४७॥ मृगव्याधस्तुतान्दृष्टाधनुर्वाणधरोवली ॥ उवाचवचनंघोरंहनिष्येहंचनोद्यवै ॥ ४८॥ मरीचाद्यविहस्याहुकिमर्थहंतुमुद्यतः । कुलाथैवात्मनोऽर्थवाशीर्घवद्महाबलू ॥ ४९ ॥ इत्युक्तस्ताद्विजग्राहकुलार्थेचात्मनो हिते ॥ इन्मियुष्मान्धनैर्युक्तान्ब्राह्मणाँश्वविशेषतः ॥ ५० ॥ श्रुत्वातमाहुस्तेविप्रागच्छशीग्रंधनुर्धर ॥ विग्रहत्याकृतपापंभुजीयात्को