पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु' तद्रव्यंवलतोक्षिपत्। ित्रदिनान्तेचसयतिस्तत्रागत्यमुदावितः॥ १० | उवाचब्राह्मणदिीनस्वर्णनिकृतंत्वया। साहूभोमत्पतिश्शुप्र० ०१॥||दोगृहीत्वापारसंरुषा ॥ ११॥घूघरायांचचिक्षेपतोहंवह्निपाकिनी ॥ निलोवर्ततेविग्रस्तःप्रभृतिगुरो॥१२॥ इतिश्रुत्वातुवचनं सयतिर्विस्मयान्वितः॥स्थित्वादिनान्तेतंविप्रमुवाचषहुभत्सयन् ॥ १३॥ दरिद्रोभिक्षुकश्चास्तिभवान्दैवेनमोहितः ॥ देहिमेपारसंशोत्रं| नोचेत्प्राणांस्त्यजाम्यहम् ॥१४॥ इत्युक्तवंतंयतिनंविष्णुशर्मातद् ॥ गच्छवंषराकूलेतत्रवैपारसस्तव॥१५॥इत्युक्त्वायतिनासा) ईदृहीत्वाकंटकाबहून् । यतिनेदर्शयामासारसनिवकंटकाः ॥ १६॥ तदातुसयतीनिवाप्रोवाचनमधीः ॥ मयावेद्वादशाब्द प्राप्तोमोक्षमवाप्तवान् ॥ विष्णुशर्मासहस्राब्दमुषित्वाजगतीतले ॥ १९ ॥ सूर्यमाराध्यविधिवद्विष्णोॉक्षमवाप्तवान् । सद्विजेोवै। |ष्णवतेजोधृत्वावैमासिफाल्गुने ॥ २० ॥ त्रैलोक्यमतपत्स्वामीदेवकार्यपरायणः।। सूतउवाच ॥ इत्युक्त्वाभगवाक्षीवःपुनःपाहाचीप तिम्॥२१॥ फाल्गुनेमासितंसूर्यसमाराध्यसुखीभव ॥ इत्युक्तोगुरुणादेवोध्यात्वासर्वमयंहरिम् ॥२२॥ पूजनैर्बहुधाकारैर्देवदेवमपूज यत् ॥ तदाप्रसन्नोभगवान्संभवःसूर्यमण्डलात् ॥२३॥ चतुर्भुजोहिरक्तांगोयथायज्ञस्तथैवसः ॥ पश्यतांसदेवानांशक्रदेहमुपागमत् । डितौ ॥ संवत्सरंरमतुर्गगाकूलेमहावने ॥२६॥ गर्भधत्तदादेवीशाचतुद्विजरूपिणी ॥ भाद्रशुछेगुरौवारेद्वाष्इयांब्राह्ममण्डले ॥२७॥ प्रादुरासीत्स्वयंविष्णुर्धत्वासर्वकलांहरिः॥ चतुर्भुजश्वरक्ताङ्गोरविकुंभसमप्रभः॥२८॥ तदारुद्राश्वसवोविश्वेदेवामरुणाः॥ साध्याश्च भास्वरासिद्धास्तुटुवुस्तंसनातनम् ॥२९॥ देवाऊचुः ॥ कुलिशध्वजपद्मगाहुशाभंचरणंतवनाथमहाभरणम् ॥ रमणंमुनिभिर्विधिशं भुयुतंप्रणमामवयंभवभतिहरम्॥३० । दरचक्रगदाम्बुजमानधरसुरशत्रुकठोरशरीरहरः ॥ सचराचरलोकभरश्चपलस्तवनाशकरस्सु | |रकार्यकरः॥३१॥ नमस्तेशचीनंदनानन्दकान्मिहत्पापसन्तापदुलापहारिन् ॥ मुरारीहित्यागुलोकॉश्धान्स्विभक्त्याषजाताङ्ग