पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विचारय ॥ ५१ ॥ इतिश्रुवातुषोरात्मातेपदृष्टवासुनिर्मलः ॥ गत्वावंशजनानाहरिपापोमयार्जितः ॥ ६२ ॥ तत्पापं चभवद्भिश्चगृहणीयंधनंयथा ॥ तेतुश्रुत्वाद्विजंग्राहुर्नवयंपापभोजनाः ॥ ५३ ॥ साक्षीयंभूमिरचलासाक्षसूर्योऽयमुत्तमः ॥ इति। रामनामतिज्ज्ञेयंसर्वाघौघविनाशनम्॥यावत्त्वत्पाश्र्वमायामस्तावत्त्वंजपचोत्तमम् ॥१६॥ इत्युक्त्वातेगताविप्रास्तीर्थात्तीर्थान्तरंप्रति ॥ मरामरामरेत्येवंसहस्राब्दंजजापह ॥ ५७ ॥ जपप्रभावाद्भवनमुत्पलसंकुलम्॥ तत्स्थानमुत्पलारण्यंप्रसिद्धमभवदुवि ॥ १८ ॥ ततसप्तर्षयश्राप्तावल्मीकातनिराकृतम्॥दृक्षाशुदंतदावप्रमूचुस्तविस्मयाविताः ॥५९॥ वल्मीकानिस्मृतोयस्मात्तस्माद्वाल्मीकिरु तमम् ॥ तवनामभवेद्वित्रिकालज्ञमहामते ॥६०॥ एवमुक्त्य युलोकंसतुरामायणंमुनिः॥ कल्पाष्टादशयुहिशतकोटिविस्तरम्। १|६१ ॥ चकारनिर्मलंपसर्वाघौघविनाशनम् ॥ तत्पश्चात्सशिवोभूत्वातत्रासमकारयत् ॥ ६२ ॥ अद्यापिसंस्थितःस्वामीमृगव्याधः सनातनः ॥ शृणुध्वंचसुराःसर्वेतचरित्रंहरप्रियम् ॥६३॥ वैवस्वतेऽन्तरेप्राप्चाद्येसत्ययुगेशुभे ॥ ब्रह्मागत्योत्पलारण्यंतत्रयांचकारह ॥|} ॥६४॥ तदासरस्वतीदेवीनदीभूत्वासमागता । तदर्शनास्वयंब्रह्मामुखतोब्राह्मणंशुभम् ॥ ६५ ॥ बाहुभ्यांक्षत्रियंचैवचोरुभ्याँवैश्य मुत्तमम् ॥ पद्यांशूद्रंशुभाचारंजनयामासवीर्यवान् ॥६॥द्विजराजस्तथाप्तोमश्चंद्रमानामतद्विजः ॥ लोकेसर्वातपःसूर्यकश्यंवीर्यि पातियः ॥ ६७ ॥ कश्यपोहिद्वितीयोऽसौमरीचिस्तुतोऽभवत् ॥ रत्नानामाकरोपोवैसरित्नाकरःस्मृतः॥ ६८ ॥ लोकान्धरति। योद्रव्यैःसतुधर्मोहिनामतः ॥ गंभीरश्चास्तिसदृशकोशीयस्यसरित्पतिः ॥ ६९ ॥ लोकान्क्षतियकृत्यैःसतुद्क्षप्रजापतिः॥ ब्रह्मणोऽ ङ्गाचतेजातास्तस्माद्वैब्रह्मणस्मृताः ॥ ७० ॥ वर्णधर्मेणतेसवर्णात्मानश्चक्रमात् ॥ दक्षस्यमनसोजाताकन्यापंचशातंततः॥७१ ॥ विष्णुमायाप्रभावेनकलाभूतास्थिताभुवि । तदातुभगवान्ब्रासोमायाविनिमण्डलम् ॥७२॥ सप्तविंशद्वर्णश्रेष्ठद्दौलोकविवृद्धये॥|}}}| कश्यपायादितिगणैक्षत्ररूपंत्रयोदशाम् ॥ ७३ ॥धर्मायकीर्तिप्रभृतिद्दौसचमहंमुनिः॥ नानाविधानिसृष्टानिचासन्वैवस्वतेऽन्तरे ॥७४॥ | ३०