पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अस्माभिनिर्मितंभोज्यंस्वयंविष्णुशिलामयः ॥ भुनक्तिप्रत्यहंप्रीत्यातत्पश्यनृपसत्तम ॥ ५९ ॥ इत्युक्त्वाकलिभक्तास्तविष्णुरूपं चतुर्भुजम् ॥ नृपायदर्शयामासुर्भुक्तवंतंस्वमायया ॥ ६० ॥ विस्मितोधर्मपालश्चजयदेवमुवाचह् ॥ गुरोमद्रवनेप्राप्तावैष्णवाविष्णु तत्पराः ॥ ६१ ॥ दृष्टवंतोहरिंसाक्षात्तस्मात्त्वंशीघ्रमाव्रज ॥ इतिश्रुत्वाद्विजःप्राप्तविस्मितोऽभूत्तथानृपः ॥ ६२॥ तदातुतंहिपाखंडाभू एमूचुर्विहस्यते । असौविप्रश्नृपतेगौडदेशेनेवासिनः॥६३॥ मृदोभक्ष्यकरस्तस्यकदाचिद्धनलोभतःlगरलंमिश्रितंभक्ष्येतेनपाखंडरूपि णा ॥६४॥ज्ञात्वाराजातुतंविग्रंशूलमध्येह्मरोपयत् । एतस्मिन्नेतरेराजन्वयंतत्रसमागता ॥ ६६ ॥ आगस्कृतंद्विजंमत्वादत्त्वाज्ञाना न्यनेकशः ॥ शूलातंहिसमुत्तीर्यहस्तौपादौनृपोऽच्छिनत् ॥ ६६ ॥ अस्माकंशिष्यभूतोहिराजास्माभिप्रबोधितः ॥ इत्युक्तमात्रेवचने दुःखिताभूश्चदीर्पिता ॥६७॥ चौरॉस्तान्साहिपातालेचकारसुरक्षितान्॥जयदेवस्तथाभूतान्दृष्टाचौरान्रुरो ।॥६८॥#कंदमानेद्विजेतस्मि हस्तांत्रीप्रकृगितौविस्मितंनृपतित्रसर्वहेतुमवर्णयत् ॥६९॥ श्रुत्वाराजाप्रसन्नात्माजयदेवमुखोद्भवम्॥ गीतगोविंदमेवाशुपठित्वामो क्षमागमत् ॥७०॥इतेिकथितंविप्रजयदेवोयथाभवत्।कृष्णचैतन्यचरितंयथाजातंशृणुष्वतत्॥७१॥इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेधन्वंतरिसुश्रुतजयदेवसमुत्पत्तिवर्णनोनामनवमोऽध्यायः॥९॥४॥ जीवउवाच॥ विष्णुशर्मापुराकश्चिद्विोभूद्वेदपारगः ॥ सर्वदेवमयंविष्णुपूजयित्वाप्रसन्नधीः ॥ १॥ अन्यैस्सुरैश्वसंपूज्योवभूवहरिपूजनात् ॥ भिक्षावृ| त्तिपरोनित्यंपत्नीमान्पुत्रवार्जतः ॥२॥ कदाचित्तस्यगेहेवैव्रतीकश्चित्समागतः॥ द्विजपत्नींतदैकाकीभक्तिनम्रदरिद्भिणीम् ॥३॥दृष्टो| वाचमहाभाग:पारसाव्योद्यापरः॥ अनेनपारसेनैवलोहधातुश्चकांचनम् ॥४॥ भवेत्तस्मान्महासाध्वित्रिदिनांतंगृहाणतम् ॥ तावदहंसरयू स्रावायास्यामितेंऽतिकंमुदा।॥५॥इत्युक्त्वासययौविोब्राह्मणीवहुकांचनम् ॥ कृत्वालक्ष्मीसमावासीद्विष्णुशूर्मातदागमत् ॥६॥ बहुस्वर्णयुतांपत्नींदृष्टोवाचहाििप्रयlगच्छनारम्दाघूर्णेयत्रवैरसिकोजनः ॥७॥ अहविष्णुपरोदीनश्चौरभीतःसदैहि ॥ मधुमत्तांकथंवां वैगृहीतुंभुविचक्षमः॥८॥ इतिश्रुत्वावचोषोरंपतिभीतापतिव्रता ॥ सस्वर्णपारसंतस्मैदत्त्वासेवापराभवत् ॥९ ॥द्विजोऽपिषघरामध्ये