पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|१० ३० ॥ मुरानाहवचोरम्यंथूणुवंसुरसत्तमाः ॥ ल्विग्रामेबंगदेशेभानिरुककृत् ॥ ३५ ॥ जयदेवस्पिात कवीनांशिरोमणिः॥प्रः मृतिमंतौचापितरौंप्रेतकृत्येनतर्पते ॥ ३८ ॥ जयन्नतौाकूगयाश्रादेहिजग्मतुः ॥ जयदेवस्ताविोभूत्वावैराग्यवान्भुवि॥३९॥ तत्रस्थानेमहारभ्येनेवासमकारयत् ॥ ित्रविशाब्देतनौशापेकेनचिन्मधुरानना ॥ ४० ॥ ब्राह्मणेनशुभाकन्याजगन्नाथायचार्पता ॥ अचा सानभगवानानरुद्धस्सनातनः ॥ ४१ ॥ दारुब्रह्ममयः साक्षादाहृतंस्वेनवैक्च ॥|| तत्रस्थाप्यनिजांकन्यांस्वगेहायमुदाययौ ॥ ४४ ॥ सातुपद्मावतीकन्यामत्वातंसुंदरंपतिम् ॥ तत्सेवांसामुद्रायुक्ताचकारहुवाि १कम् ॥ ४५ ॥ निरुतंवैदिकंचांगंकृतवान्समाधिना ॥ वर्णागमोगवेंद्रादौहेिवर्णविपर्ययः ॥ ४६ ॥ पोडशादविकारश्चवर्ण नापृषोदरे । वर्णविकारनाशाभ्यांधातोरतिशयेनयः ॥ ४७ ॥ योगस्तदुच्यतेप्राशैर्मयूरभ्रमरादिषु ॥ एवंपंचविधाये वें ॥ ४८॥३शूद्रेश्वनागवंशीयैभ्रंशितानिकलौयुगे ॥ जित्वाप्राकृतभाषाया:कर्तृन्मूढा सतींमत्वात्यक्त्वातद्वेगतोगृहम् ॥ ५१ ॥ हस्तपादौद्विजस्यैवकलिश्चोरैसमाच्छिनत् ॥ तदातुदुःखितादेवीगर्तमध्येस्थितंपतिम् ॥ ,॥ ५२॥निष्कास्यवहुधालप्यपीड्वहस्तेनचाहरत्। एकस्मिदिवसेराजामृगयार्थमुपागतः॥५३॥ अहस्तपादंचमुनिंजयदेवंददर्श ( ॥ सपृष्टस्तेनतत्रैवकृतंकेनतवेदृशम् ॥ ५४॥ सहोवाचमहाराजहस्तपादविहीनकः ॥ कर्मणामिहप्राप्तोनकेनापिकृतंखलम् ॥५॥ इतिश्रुत्वाधर्मपालोनृपतिस्तद्विजोत्तमम् ॥ सपत्नीकंचशिविकामारोप्यस्वगृहंययौ ॥५६॥ तस्यदीक्षांनृपप्राप्यधर्मशालामकारयत्। कदाचिद्वैष्णवाभूतास्तेचौराकलिनिर्मिताः॥५७॥धर्मपालगृहंप्राप्यराजान्तमिदमत्रुवन् ॥ वयंशिास्त्रनिपुणास्तवगेहमुपागताः॥५८॥ ।