पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||सोभगवान्ददौतस्मैधनंबहु ॥ विद्यांयक्ष्मीरम्यांपंचस्वर्णपद्मुदा ॥ १३ ॥ सहस्रजापसिंपूज्यहवनंतद्दशांशकम्॥ तर्पणंमार्जनं ॥ १४ ॥ इत्येवंवर्तमानस्यगतःकालेोमहान्स्वयम् ॥ मृत्योरागमनंतस्यजातंरोगसमन्वितम् ॥ १५ ॥ पी

  • "|डितस्तुरुजावप्रशंकरंलोकशंकरम् ॥ स्तुतिभिःश्रुतिरूपाभिस्तुष्टावलवर्जितः ॥ १६ ॥ मासमात्रेणभगवान्ददौज्ञानंस्वयंहरः ॥

धातृशर्मातुतत्प्यू भास्करंमोहनाशनम् ॥ १७॥ सूर्यवारव्रतैस्तत्रतोषयामासनम्रधीः॥ पंचाब्देभगवान्सूर्योभक्तिभावेनवत्सल॥१८॥ चैत्र्यांतमाहवचनंवब्रूहिपुनःपुनः ॥ धातृशार्मातुतच्छुत्वाभास्करंमोहनाशनम् ॥ १९ ॥ प्रश्रयावनतोभूत्वातुष्टावपरयगिरा ॥ धातृश मोवाच ॥ प्रवृतिश्चानवृत्तिश्वमनसोस्यतनप्रिया ॥२ ॥रात्रिरूपाप्रवृत्तिश्चनिवृत्तिनिरूपिणी ॥भवतस्तेजसालातेलोकबंधनहेतवे२१॥ अव्यक्ततुस्थितेजोभवदिव्यूक्ष्मकम्। ित्रधाभूतंतुविश्वायतस्मैतेजामनेनमः॥२२॥ राजसीयूस्मृताबुद्धिस्तत्पतिर्भगवाविधि। भवतस्तेजसाजातस्तस्मैविधयेनमः॥२३॥ साविकीयातनौबुद्धिस्तत्पतिर्भगवान्हिरःlभवतार्मितासत्वात्तस्तेहग्येनमः॥२४॥ तामसीमोहनाबुद्धिस्तत्पतिश्वस्यशिवः॥ तमोभूतेनभवताजातस्तस्मैनमोनमः॥२९॥ मेिभगवन्मोक्षसंज्ञाकांतनमोनमः ॥ बृह स्पतिरुवाच ॥ इत्येवंसंस्तुतस्तेनभगवान्धातृशर्मणा ॥ २६ ॥ महेन्द्रवचनंग्राहतद्विजंज्ञानकोविदम् । मोक्षश्चतुर्विधोविप्रसालोक्यंत पसोद्रवम् ॥२७॥ सामीप्यंभक्तितोजातंसारूप्यंध्यानसंभवम् ॥ सायुज्यंज्ञानतोज्ञेयंतांस्वामीपरःपुमान् ॥ २८ ॥ द्विगुणोद्विगु णोज्ञेयआनन्दोमोक्षिणांक्रमात् ॥ देवानांचैवदेहेषुयेमोक्षापुनरागताः ॥२९॥ यद्वत्वाननिवर्ततेतद्विष्णोःपरमंपदम् ॥ यत्प्रसन्नेनावप्रे प्र० वाच।॥ इत्युक्तवंतंवागीशचैत्रमासेदिवाकरः॥ स्वरूपंदर्शयामासदेवदेवसनातनः॥३२॥शृणुध्वंसकलादेवायन्निमित्तःसमागतः काश्मीर स्वांशमुत्पाद्यदेवकार्यकरोम्यहम्॥३३॥ इत्युक्त्वास्वमुखात्तेजन्समुत्पाद्यदिवाकरः ॥ स्वभक्तायैसुकन्यायेद्विजपत्यैदौहितम्॥३४॥ " धातृशार्माद्विजोयोंवैसूर्येमोक्षमुपागतः॥ सवैतत्तेजसाजातःकाव्यकारस्यमंदिरे॥३५॥ केशवोनामविख्यातसर्वशास्त्रविशारदः॥जित्वावप्रा