पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रेिप्रेषयामासदेशेम्लेच्छनिवासके। तस्यशब्देनसकलादेशाश्वहुभिन्नकाः॥५९॥ सम्लेच्छोमरणंप्राप्तस्तदासर्वसभाजनैः ॥ शालग्रा मशिलाःसर्वागृहीत्वाविबुधास्तदा ॥६०॥ गंडक्यांचसमाक्षिप्यस्वर्गलोकमुपाययुः ॥ महेन्द्रस्तुसुरैसाद्वैदेवंपूज्यमुवाच ॥६१॥ महीतले कलौप्राप्तभगवन्दानवोत्तमाः॥ वेदधर्मसमुळुध्यममनाशानतत्पराः ॥६२॥ अतोमांरक्षभगवन्देवैःसार्धकलैयुगे ॥ जीवउवाच ॥ महेन्द्र तवयापत्नीशचनामामहोत्तमा।॥ ६३ ॥ दौतस्यैवरंविष्णुर्भवितास्मिसुतःकलौ ॥ त्वदाज्ञयाचसादेवीपुरींशांतिमयशुभाम् ॥६४॥ गौडदेशेचगंगायाःकूलेोकनिवासिनीम् ॥ प्रत्यागत्यद्विजोभूत्वाकार्यसिदिकरिष्यति॥६५॥भवान्ब्राह्मणोभूत्वादेवकार्यप्रसाधय ॥ इति १श्रुत्वागुरोर्वाक्यंरुद्वैरेकादशैःसह॥६॥अष्टभिर्वसुभिःसार्धमविभ्यांसचवासवःlतीर्थराजमुपागम्यप्रयागंचरििप्रयम् ॥६७॥ माघेतुमकरे मूर्येसूर्यदेवमतोषयत् ॥ बृहस्पतिस्तदागत्यसूर्यमाहात्म्यमुत्तमम्।। इन्द्रादीन्कथयामासद्वादशाध्यायमापठन् ॥६८॥इति श्रीभविष्ये महापुराणेप्रितसर्गपर्वाणेचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशवर्णनोनामषष्ठोऽध्यायः॥६॥ ४॥॥ ऋषयऊचुः ॥ बृहस्पतिस्तुभगवान्मुनिर्देवान्समास्थितान् ॥ किंप्रोवाचमाहात्म्यंमंडलस्थस्यवैरवेः॥१ ॥ तत्सवैकृपयाक्रान्ब्रूहिनस्तत्समुत्सुकान् ॥; इतिश्रुत्वावचस्तेषांसूतोवचनमब्रवीत् ॥ २॥ बृहस्पर्तिसमासीनंजीवरूपगुणालयम् ॥प्रयागस्थोमहेन्द्रश्चसुरैसामुवाचह् ॥ ३ ॥ कथयस्वमहाभागसूर्यमाहात्म्यमुत्तमम् ॥ यच्छूतेनरसिाक्षात्प्रसन्नोद्यभवेत्प्रभु ॥ ४॥ बृहस्पतिरुवाच ॥ धातृशर्माद्विजःकश्चिद्प त्यार्थेप्रजापतिम् ॥ तपसातोषयामासवर्हिष्मतिपुरेस्थितः ॥ ५ ॥ पंचमाद्धेतुभगवान्संतुष्टश्चप्रजापतिः ॥ सुतंकन्यांपुनःपुत्रीण्यपत्या निसंददौ ॥६॥ वर्षांतरेचजनितंत्र्यपत्यंसद्विजोत्तमः॥ धातृशमपरंहर्षमाप्तवान्पुत्रलालनैः॥७॥ विवाहाश्वकथंतेषांभवितव्यामहोत् | माः ॥ इतिचिन्तावितोविोगंधर्वेशंचतुम्बुरुम् ॥८॥ हवनैस्तोषयामासवर्षमात्रविधानतः ॥ तुम्बुरुश्चतदागत्यतचकारमने ॥९॥ प्रसन्नस्तुतदाविप्रोवधूजामातरंमुदा ॥ दृष्टातेषांविहारंचपुनश्चितांचकारह ॥ १०॥भूषणानिचवासांसिधनानिििवधानिच ॥ तेषांकथं भविष्यंतिनिर्धनानांममाशुच ॥११॥ षष्टिवर्षमयोभूत्वाचंदनाचैर्धनाधिपम् ॥ ििधवत्पूजयामासवर्षमात्रंतुतत्परः ॥ १२ ॥ तदा