पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्वेदपरान्महींकीर्तिमाप्तवान् ॥३६॥इतितेकथितप्रियथाजीवेनभाषितम् ॥ पुनःश्रृणुकथांरम्यांदेवेभ्योजीवानर्मिताम्॥३७॥वृहस्पति रुवाच॥मायावत्यांद्विजःकश्चिन्मित्रामॆतिविश्रुताकाव्यविद्यापरोनित्यंरसिकःकामिनीप्रियः॥३८॥कुंभराशिमयिापेगंगाद्वारेमहोत्सवः। बभूवहुलैभृपैःकारितस्तीर्थतत्परैः॥३९॥तत्रोत्सवेनरानाय्योंबहुभूषणभूषिताः॥समायर्युदर्शनार्थपरमानन्दनिर्भराः ॥ ४० ॥मित्रशर्मा तुसंप्राप्यकामसेनस्यवैसुताम् ॥ काव्यकेलिकलायुक्तांद्वादशाब्दमयशुिभाम् ॥ ४१॥ दाक्षणत्यस्यभूपस्यतनयामधुराननाम् ॥ दृष्टा तांमृगावाक्षींतद्वशित्वमुपागतः॥ ४२॥ सातुतंचित्रिणीनामामित्रशर्माणमुत्तमम् ॥ दृक्षातुमूर्छिताचासीद्विप्रमूर्तिदिस्थिता॥ ४३॥ स्वगेहंपुनरागत्यचित्रिणीभास्करंप्रभुम् । प्रत्यूहंपूजयामासबहुमानपुरस्सरा ॥४४॥ मित्रशर्मातुतत्स्थानेगंगाकूलेमनोहरे ॥ प्रातःा त्वाशचिर्भूत्वावैशाखेजलमध्यगः ॥ ४६॥ स्तोत्रमादित्यद्वद्यमजपत्पूर्यतत्परः ॥ प्रत्यहंद्वादशावर्तस्तोषयामासभास्करम् ॥ ४६ ॥ मासान्तेभगवान्सूर्योददौतस्मैतिद्वरम् ॥ सतुलब्धवरोविप्रस्वगेहंपुनरागतः ॥ ४७ ॥ चित्रिणीतुवरंप्राप्तावांछितंलोकभास्करात् । पुनस्तौपितरौस्प्रेभास्करेणप्रबोधितौ॥ ४८॥मित्रार्माणमाहृयपूरयामासतुःसुताम्। स्वातेनिवासयामासकामसेनश्चदंपती॥४९॥ तौतुचक्रमुदाविष्टौप्रत्यहंसूर्यदैवतम् ॥ ताम्रपात्रेचतचंत्रलेखयित्वाविधानतः ॥ ५० ॥ ईजतूरक्तकुसुमैर्तकृत्वारविप्रियम् ॥ शताब्द वपुषौचोभौनिर्जरौश्रमवर्जितौ ॥ ५१ ॥ आरोग्यौमरणंप्राप्यसामीप्यंचरवेर्गतौ ॥ इतिश्रुत्वारवेर्गाथांवैशाल्यांदेवराट्स्वयम् ॥१२॥ प्रत्यक्षंभास्करंदेवंददर्शसहितंसुरैः ॥ भक्तिनम्रान्सुरान्दृष्टाभगवांस्तिमिरापहः ॥५३॥ उवाचवचनंरम्यदेवकार्यपरंशुभम् ॥ ममांशाः त्तनयोभूमौभविष्यतिसुरोत्तम ॥ ५४॥ सूतउवाच॥ इत्युक्त्वास्वस्यबिस्यतेजोराशिंसमन्ततः ॥ समुत्पाद्यकृतंकाश्यांरामानंदस्तो ) भवत् ॥५॥वलस्यचविप्रस्यकान्यकुब्जस्यवैसुतः॥ बाल्यात्प्रभृतिसज्ञानीरामनामपरायणः ॥ ६॥पित्रामात्रायदित्योराघवं शरणंगतः॥ तदातुभगवान्साक्षाचतुर्दशकलोहिरः ॥५७॥ सीतापतिस्तद्वद्येनिवासंकृतवान्मुदा॥ इतेिकथितंविप्रमित्रदेवांशतोयथा |॥ ५८॥ रामानंदस्तुवलवान्हरिभकेश्वसंभवः॥ बृहस्पतिरुवाच ॥ शृणुशक्रकथांरम्यांज्येष्ठमासस्यवैरवेः ॥९९॥ अर्यमानामवैविप्रः