पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूतस्यजन्मकालेतुनभसपुष्पवृष्टयः॥ १२॥ पेतुढुंदुभयोनेदुतिवातासुखप्रदाः ॥ शिवदृष्टिद्विजोनामशिष्यैस्सार्द्धवनंगतः॥ १३॥ विशद्भिःकर्मयोगंचसुमाराध्यशिवोऽभवत् ॥ पूर्णोत्रंशच्छतेवर्षेकलौप्रापेभयंकरे ॥ १४ ॥३शकानांचविनाशार्थमार्यधर्मविवृद्धये ॥ जा तशुिवाज्ञयासोऽपिकैलासाद्वह्यकालयात् ॥१५॥ िवक्रमादित्यनामानंपिताकृत्वामुमोदहासवालोऽपिमहाप्राज्ञपितृमातृप्रियंकरः॥१६॥ पंचवर्षेवयःप्राप्तपसोऽर्थेवनंगतः ॥ द्वादशाब्दप्रयत्नेनविक्रमेणकृतंतपः॥ १७॥ पश्चादम्बावतींदिव्यांपुरीयातश्रियान्वितः॥दिव्यिं हासनंरम्याशिन्मृतिसंयुतम् ॥ १८॥शिवेनप्रेषितंतस्मैोपितत्पद्मग्रहीत्। वैतालस्तस्यरक्षार्थपार्वत्यानिर्मितोगतः ॥ १९ ॥ एकदासनृपोवीरोमहाकालेश्वरस्थलम् ॥ गत्वासम्पूजयामासदेवदेवंपिनाकिनम् ॥ २०॥ सभाधर्ममयीतत्रनिर्मिताव्यूहविस्तरा ॥ नाना धातुकृतस्तम्भानानामणिविभूषिता ॥ २१ ॥ नानाद्रमलताकीणपुष्पवलीभिरन्विता ॥ तत्रसिंहासनंदिव्यंस्थापितंतेनशौनक॥२२ ॥ आहूयब्राह्मणान्मुख्यान्वेदवेदांगपारगान् ॥ पूजयित्वाविधानेनधर्मगाथामथाश्रृणोत् ॥ २३॥ एतास्मिन्नन्तरेतत्रैवैतालोनामदेवता । पते ॥२९॥ वर्णयमिहाख्यानमितिहासमुचयम्॥२६॥ इति श्रीभविष्येमहापुराणेऽतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगविश{ शिवंशभूपवर्णनंनामसप्तमोऽध्यायः ॥ ७ ॥ छ ॥ छ ॥ इति प्रथमखण्डः संपूर्णः ॥ १ ॥ ॥ ॥ ॥ ॥ १ श्रीगणेशायनमः ॥ सूतउवाच ॥ इत्युक्तस्तुवैतालोमहाकालेश्वरस्थितः ॥ मादित्यूभूलशृणुगाथांमनोरमाम् ॥ वाराणसीपुरीरम्यामहेशोयतिष्ठति ॥ २ ॥ चातुर्वेण्र्यप्रजाय्त्रप्रतापमुकुटोनृपः ॥ महादेवी चुमहिषीधर्मज्ञस्यमहीपतेः॥३ ॥ तत्पुत्रोवजमुकुटोमंत्रिणःसुतवलुभाः ॥ पोडशाब्देयःप्राप्तहयारूढोवनंगतः ॥ ४॥ अमात्यतनय। श्वबुद्धिदक्षइतिश्रुतः ॥ हयारूटोगतःसार्धसमानवयसावने ॥ ५ ॥ सदृष्टाविपिनंरम्यंमृगपक्षिसमन्वितम् ॥ मुमोद्वत्रमुकुटःकामाशय |वशंगतः ॥६॥ तत्रदिव्यंसरोरम्यंनानापक्षिनिनादितम् ॥ तस्यकूलेशिवस्थानंमुनिवृदैःप्रपूजितम् ॥ ७ ॥ दृष्टातत्रगतौवीरौपरमानं दमापतुः॥एतस्मितंतरेभूपकरणाटकभूपतेः ॥८॥ दंतवक्रस्यतनयानाम्नापद्मावतीमता। कामदेवंनमस्कृत्यकामिनीकामरूपिणी॥९॥ | प्र०५ ० ॥