पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिक्रीडेसखिभिक्रीडांसरोमध्येमनोहरा ॥ तदातुवन्नमुकुटोमंदिरादागतोवहिः ॥ १० ॥ दृष्टापद्मावर्तीवालांतुल्यरूपगुणान्वि |ताम् ॥ मूर्छितःपतितोभूमौसादृष्टातुमुमोहवै ॥ ११ ॥ प्रबुद्धोवन्नमुकुटोमांपाििशवशंकर ॥ इत्युक्त्वाभूपतनयःपुनर्वालांददर्शह ॥ ॥ १२॥शिरसःपद्मकुसुमंसागृहीत्वातुकर्णयोः॥ कृत्वाचखानदशनैःपादयोर्दधतीपुनः ॥ १३॥ पुनगृहीत्वातत्पुष्पंट्टद्येसंप्रवेशितम्। ॥ इतिभावंचसाकृत्वाऽलिभिःसार्धययौगृहम् ॥ १४ ॥ तीर्थार्थचसमंत्रिासंप्राप्तागिरिजावने ॥ तस्यांगतायांसनृपोमारखाणेनपीडितः ॥ ॥ १५ ॥ महतमानसींपीडांप्राप्तवान्मोहमागतः ॥ उन्मादीवतोभूत्वाखानपानविवर्जित ॥ १६ ॥ ध्यात्वापद्मावतींबालांमौनव्रत |मचीकरत् ॥ तदाकोलाहलोजातप्रतापमुकुटतिके ॥१७॥ कुमारकांद्यांप्राप्तइतिहाहेतिसर्वतः॥ ित्रदिनांतेमंत्रिसुतोवृद्विदोविशा |रदः॥१८॥अब्रवीद्वत्रमुकुटंसत्यंकथयभूपते॥सआहकारणंसयथाजातंसरोवरे ॥१९॥ तच्छुत्वाबुद्धिदक्षश्वविहस्याहमहीपतिम् ॥ महाक |टेनसादेवीमित्रत्वंहिगमिष्यति ॥ २० ॥ करणाटकभूपस्यवत्रदतस्यसासुता ॥ पद्मावतीतिविख्याताद्धतीत्वांस्वमानसे ॥ २१ ॥ पुष्प, |भावेनज्ञात्वार्हत्वांनयामितदंतिके। इत्युक्त्वातस्यपितरंप्रतापमुकुटंप्रति ॥२२॥ आहाज्ञांदेहभूपालयास्येहंकरणाटके ॥ त्वत्सुतस्यचेि कित्सार्थसवत्रमुकुटोचिरम्॥२३॥आयामिनात्रसंदेहोयदिजीवयसेसुतम्॥तथेतिमत्वासनृपःप्रादात्पुत्रंचमंत्रिणे ॥२४॥ हयारूढेौगतौशीघं दंतवक्रस्यपत्तने। काचिदृढस्थितातऋतस्यागेहंचतौगतौ॥२९॥हुद्रव्यंददौतस्यैवृद्विदोविशारदुर्भाऊषतुमद्रेितस्मिन्नाषेिोरतमोवृ} ताम् ॥२६॥प्रातःकालेतुसावृद्धागच्छंतीराजमंदिरम्॥ तामाहमंत्रितनयःश्रृणुमातर्वचोमम ॥२७॥ पद्मावतींचसंप्राप्यैकांतेमद्वचनंवद् ॥ ज्येष्ठशुक्लस्यपंचम्यामिंद्वारेसरोवरे॥२८॥योदृष्टपुरुषोम्यस्त्वदर्थेसमुपागतः॥ इतिश्रुत्वायौवृट्पद्यतस्यैन्यवेदयत् ॥ २९ ॥ रुष्टापद्मावतीग्राहचंदनाद्रगुलीयका ॥ गच्छगच्छमहादुष्टतलेनोरस्यताडयत् ॥ ३० ॥ अंगुलीभिःकपोलोचतस्याःस्पृक्षाययौगृहम्। सातुवृद्धावुद्धिदक्षसर्वभावंन्यवेदयत् ॥३१॥ स्वमित्रंदुखितंप्राहपृणुमित्रशुचंत्यज ॥ तमाहभूपतेकन्याप्राणप्रियवचःश्रृणु ॥ ३२ ॥ त्वदर्थेताडितंवक्षकदामित्रंभविष्यति ॥ श्रुत्वात्वन्मधुरंवाक्यंरजोदेहेसमागतम् ॥३३॥ रजस्वलांतेभौमित्रतवास्यंचुवितास्म्यहम् ॥|