पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहस्ततोऽभवत्॥३८॥ शताद्रौद्वसहोऽब्देव्यतीतेसोऽभवनृपः ॥ कलेऽप्रथमचरणेवेदमागॉवनाशितः ॥३९॥ षष्टिवर्षकृतंराज्यं सर्वौदानराःस्मृताः ॥ नरेषुविष्णुपतिर्यथाराजातथाग्रजाः ॥ ४० ॥ विष्णोवीर्यानुसारेणजगद्धर्मप्रवर्तते ॥ तस्मिन्हरॉयेशरणं प्राप्तामायापतौनराः ॥ ४१ ॥ अपिापसमाचारामोक्षवंतप्रकीर्तताः ॥ शक्यसिंहादुहिपितुरईकृतंपदम् ॥ ४२॥ चंद्रगुप्तस्त स्यसुतौरसाधिपतेःसुताम् ॥ सुलूवस्यतथोद्वाह्ययावनीौद्धतत्परः ॥ ४३ ॥ पष्टिवर्षकृतंराज्यंदुिसारस्ततोऽभवत् ॥ पितुस्तुल्यं कृतंराज्यमशेोकस्तनयोऽभवत् ॥ ४॥ एतस्मिन्नेवकालेतुकान्यकुब्जोद्विजोत्तमः। आर्बुशिखरंप्राप्यूब्राहोमथाकरोत् ॥ ४५ ॥ वेद्मंत्रप्रभावाचजाताश्चत्वारिक्षात्रयाः॥प्रमरस्सामवेदीचपहानिर्यजुर्विदः॥४६॥त्रिवेदीचतथाशुछोथर्वासपरिहारकःाऐरावतकुलेजाता गजानारुह्यतेपृथक्॥४७॥अशोकंस्ववशंचकुस्सर्वेौद्राविनाशिताः॥चतुर्लक्षाःस्मृतावौदाव्यशात्रैप्रहारिताः॥४८॥ अवन्तेप्रमरोभूो। चतुर्योजनविस्तृताम्। अम्बावर्तानामपुरीमध्यास्यसुवितोभूवत् ॥४९॥इतिश्रीभविष्यमहापुराणेशतिसर्गपर्वाणेचतुर्युगलंडापरपर्यायेक लियुगभूपवर्णनोपाख्यानेषष्ठोध्यायः॥६॥४॥सूतउवाच॥चित्रकूटरेिशेपिरहारोमहीपितःाकलिंजरपुरम्यमक्रोशायतनंस्मृतम्॥१॥ दिव्यमध्यास्यसुवितोभव त्॥३॥शुठ्ठोनाममहीपालोगतआनर्तमंडले। द्वारकांनामनगरीमध्यास्यसुखितोभवत् ॥४॥ शौनकउवाच । तेषामन्युद्भवानांचयेभूपाराज्यसत्कृतः॥ तामेन्बूहिमहाभागसूतोवाक्यमथाब्रवीत् ॥५ ॥ गच्छध्वंब्राह्मणाःसर्वेोगनिद्रावशेोह्यहम् ॥ तच्छुत्वामुनयसविष्णोध्यानंप्रचक्रिरे ॥ ६ ॥ पूर्णेद्वेचसहस्रान्तेमृतोवचनमब्रवीत् ॥ सप्तत्रिंशतेषेदशाब्देचाधिकेकलौ ॥ ७॥ प्रमरानामभूपालःकृतंराज्यंचषट्समाः ॥ महामहस्ततोजातपितुरकृतंपदम् ॥ ८ ॥ देवोपिस्तनयस्तस्यापेतुस्तुल्यंकृतंपदम् ॥ देवदूतस्तस्यसुतपितुस्तुल्यंस्मृतंपद्म्॥९॥ तस्माधर्वसेनश्चपंचाशद्ब्दपदम् ॥ कृत्वाचस्वसुतंशंखमभिषिच्यवनंगतः॥ १० ॥ शंखेनतत्परंप्रातंराज्यांशत्समाकृतम् । देवगनावीरमतशिक्रेणोतिाता ॥ ११ ॥ गंधर्वसेनंसंप्राप्यपुत्रत्नमजीजनत् ॥