पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भपु० ॥ अहंकलौचबहुधाभवामिसुरसत्तमाः ॥ िदव्यंवृंदावनंरम्यंसूक्ष्मंभूतलसंस्थितम् ॥ २७ ॥ तत्राचरहकीडांकिरष्यामिक्छौंयुगे। सर्वेदाकौधोरेगोपीभूतासमंततः॥२८॥रंस्यन्तेहिमयासाद्वैत्यक्त्वभूमंडलंतदा।। राधयाप्रार्थितोऽहवैयाकलियुगांतके ॥२९॥ | इतिश्रुत्तुतेदेवास्तत्रैवान्तर्लयंगताः॥३१॥ एवंयुगेयुगेक्रीडाहरेरद्रुतकर्मणः ॥ येतुविष्णुभक्ताश्चतेह्निजातिविश्वगम् ॥ ३२॥ यथैवनृपतेर्दासास्वराज्ञःकार्यगौरवम् ॥ जानंतिनापरेप्रितथादासाहरेस्वयम् ॥३॥ विष्णुवांछानुसारेणविष्णुमायासनातनी ॥ रचित्वाििवाँछोकान्महाकालीबभूवह ॥३४॥ कृत्वाकालमयंसवैजगदेतचराचरम् ॥ पश्चातुभक्षयित्वातान्महागोरीभविष्यति॥३५॥ नमस्तस्यैमहाकाल्यैविष्णुमायेनमोनमः ॥ महागौरनमस्तुभ्यमस्मान्पहिभयान्वतान् ॥ ३६ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्ग |पर्वणिचतुर्युगाखंडापरपर्यायेकलियुगीयेतिहाससमुचयेपंचमोऽध्यायः ॥ ५ ॥ ॥ छ ॥ ॥ ॥ ॥ ऋषिरुवाच ॥ ॥ महीराजान्मु निश्रेष्ठकेराजानोवभूविरे ॥ तान्नोवद्महाभागसर्वज्ञोऽसिभवान्सदा ॥ १ ॥ ॥ सूतउवाच ॥ ॥ पैशाचःकुतुकोद्दीनोदेहलीराज्य मास्थितः ॥ लीगढंमहारम्यंयादवैरक्षितंपुरम् ॥ २ ॥ ययौतत्रसपैशाचरायुतसमन्वितः ॥ वीरसेनस्यवैपौवंभूपसेनंनृपो;

  1. त्तमम् ॥ ३॥ सजित्वाकुतुकोद्दीनोदेहलीग्रामसंस्थितः ॥ एतस्मिन्नेतरेभूपानानादेश्याःसमागताः ॥ ४ ॥ जित्वासकुतुकोद्दीनःस्वदे

शातैर्निराकृतः ॥ सहोदोनस्तुतच्छूत्वपुनरागत्यदेहलीम् ॥ ५ ॥ जित्वाभूपान्दैत्यवरोमूर्तिखंडमथाकरोत् ॥ तत्पश्चाद्वहुधाम्ले च्छाइहागत्यसमन्ततः ॥ ६ ॥ पंचषट्सप्तवर्षाणिकृत्वाराज्यंलयंगताः ॥ अद्यप्रभृतिदेशेऽस्मिञ्छतवर्षान्तरोहिते ॥ ७ ॥ भूत्वाचाल्पायुषोमन्दादेवतीर्थविनाशकाः ॥ म्लेच्छभूपामुनिश्रेष्ठास्तस्मायूयंमयासह ॥८॥गंतुमर्हथवैश विशालनगरींशुभाम्।इति श्रुत्वातुवचनंदुःखात्संत्यज्यनैमिषम् ॥९॥ ययुःसविशालायहिमाद्रेगिरिसत्तमे। तत्रसपेंसमाधिस्थाध्यात्वासर्वमयंहरिम् ॥१०॥ातवः |र्षान्तरेसध्यानाद्रह्मगृहंययुः॥ व्यासउवाच ॥ इत्येवंसकलंभाव्यंयोगाभ्यासवशादुतम्॥ ११ ॥ वर्णितंचमयातुभ्यंकिमन्यच्छूोतुमिच्छ| 1 )