पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से ॥ मनुरुवाच ॥ भगवन्वेदतत्त्वज्ञसर्वलोकशिवंकर ॥१२॥ अहंमायाभवोजातोभवान्वेदभोभुवि ॥ अंविद्ययाचसकलंमज्ञानंसमा तम् ॥ १३॥ अतोऽइंविविधायोनीगृहीत्वालोकमागतः॥ परंब्रवकृपयादृक्षामांमंदभागिनम् ॥१४॥ व्यासरूपंस्वयंकृत्वासमुद्धर्तुमुपाग तः॥ नमस्तस्मैमुनींद्रायवेदव्यासायसाक्षिणे॥१५॥ अविद्यामोहकैर्भावैरक्षणायनमोनमः ॥ पुनरन्यचमेबूहिमूताचैकंकृतंमुने॥१६॥ नत्सर्वकृपयास्वामिन्वकुमर्हसिांप्रतम्। व्यासउवाच। ब्रह्माण्डेयेस्थितालोकास्तेसर्वेऽस्मिन्कलेवरे ॥ १७॥ अहंकारोहेिजीवात्मसर्वः स्यात्कोटिीनकः। पुराणोऽणोरणीयश्चषोडशात्मासनातनः॥१८॥इन्द्रियाणिमनश्चैवपंचचेन्द्रियगोचराः ॥ ज्ञेयोजीवःशरीरेऽस्मिन्नई शगुणवन्धितः ॥१९॥ ईशोह्यष्टादशात्मावैशंकरोजीवशंकरः॥ बुद्धिर्मनश्वविषयाइन्द्रियाणितथैवच ॥२०॥ अहंकारस्सचेशोवैमहादेवः सनातनः॥ जीवोनारायणस्साक्षाच्छंकरेणविमोहितः॥२१॥ सबद्धत्रिगुणैःपाशैरेकश्वहुधाभवत् ॥ कालात्माभगवानीशोमहाकल्पस्व रूपकः॥२२॥शिवकल्पोब्रह्मकल्पोविष्णुकल्पस्तृतीयकः॥ईशानेत्राणितान्येवबन्धकल्पश्चतुर्थकः॥२३॥ वायुकल्पोवह्निकल्पोब्रह्माण्डो लिंगकल्पकः॥ ईशवक्राणिपंचैवतत्वज्ञःकथितानिवै॥२४॥भविष्यकल्पश्चतथातथागरुडकल्पकः॥कल्पभागवतश्चैववैमार्कण्डेयकल्पकः , |॥२५॥वामनश्चनृसिंहश्चवराहोमत्स्यकूर्मकौ ॥ ज्ञानात्मनोमहेशस्यज्ञेयादशभुजाबुधैः ॥२६॥ अष्टादशदिनेष्वेवब्रह्मणोऽव्यक्तजन्मन ॥; कल्पाश्चाष्टादशास्सर्वेबुधैयाविलीमतः॥ २७ ॥ कूर्मकल्पश्चतत्राद्योमत्स्यकल्पोद्वितीयकः ॥ तृतीयःश्वेतवाराहकल्पोज्ञेयःपुरा तनैः ॥ २८ ॥ द्विधाचभगवान्ब्रह्मासूक्ष्मःस्थूलोऽगुणेोगुणी ॥ सगुण:सावराण्नामाविष्णुनाभिसमुद्भवः ॥ २९ ॥ निर्गुणोव्ययरूप |श्चाव्यक्तजन्मास्वभूस्वयम् ॥ ब्रह्मणःसगुणस्यैवशतायुकालनिर्मितः ॥३०॥ ऊनर्विशसहस्राणिलक्षेकोमानुपाब्दकः । एभिर्वॉर्दनैः ज्ञेयंविराजोब्रह्मणस्वयम् ॥३१॥निर्गुणोऽयक्तजन्माचकालात्सर्वेश्वरम्परः ॥ अव्यकंप्रकृतिज्ञेयाद्वादशाङ्गानिवैततः॥ ३२ ॥ इन्द्रि याणिमनोबुद्धिव्यक्तस्यस्मृतानिवै ॥ अव्यक्ताचपरंब्रह्मसूक्ष्मज्योतिस्तद्व्ययम् ॥ ३३॥ यदाव्यस्वयंप्राप्तोऽव्यक्तजन्माहिसंस्मृत । शतवर्षसमाधिस्थोयस्तिष्ठचनिरंतरम् ॥३४॥सूक्ष्मोमनोनिलोभूत्वागच्छेत्रह्मण:पदम् ॥ सत्यलोकिितज्ञेयंयोगगम्यसनातनम्॥३५॥