पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नहेमूद्रिकंपमानपुनःपुनः। थावृक्षस्तथैवासौतत्कंपादेवमंडलः ॥२॥न भसोभूतलेप्राप्तस्तदाभूमिप्रकंपिता ॥बभूवमुनिशार्दूलसर्व लोकविनाशिनी ॥३॥ सप्तद्वीपाःसमुद्राश्चजलभूतावभूविरे ॥ लोकालोकस्तदाशेषोऽभवत्सोत्तरपर्वतः ॥ ४॥ शेषाभूमिर्लयंप्राप्तामुनेम न्वंतरेलये ॥ सहस्राब्दांतरेभूमिर्वभूवजलमध्यगा ॥ ५ ॥ तदासभगवान्विष्णुर्भवेनविधिनासह ॥ शैशुमारंशुभंचकंचकारनभसिस्थितम् ॥६॥ गृहीत्वासकलास्ताराग्रहान्सर्वान्यथाविधि ॥ स्थापयामासभगवान्यथायोग्यंपितामहः॥७॥ पुनर्वैज्योतिषांचकैशोषितासकला मही। स्थलभूत्वायुताब्दान्तेदृश्यमानाबभूव ॥८॥ तासभगवान्ब्रामुखात्सोमंचकार । िद्वजराजंमहाप्राज्ञसर्ववेदविशारदम्॥९॥ भुजाभ्यांभगवान्ब्रह्मक्षत्रराजंमहावलम् ॥ सूर्यचजनयामासराजनीतिपरायणम्।॥ १० ॥ ऊरुभ्यवैिश्यराजंचसमुद्रसरितांपतिम् ॥ रत्ना करंचकृतवान्परमेष्टपितामहः॥११॥ पञ्चांचजनयामासविश्वकर्माणमुत्तमम्।। दक्षनामकलाभिज्ञशूद्रराजंसुकृत्यकम् ॥ १२॥ सोमा छैब्राह्मणाजातासूर्याद्राजन्यवंशूजाः॥ समुद्रात्सकलावयाद्क्षाच्छूद्राबभू विरे ॥ १३॥ सूर्यमंडलोजातोमनुर्वैवस्वतःस्वयम् ॥ तस्य राज्यमभूत्सर्वप्राणिनांलोकवासिनाम् ॥ १४॥ दिव्यानांचयुगानांचतज्ज्ञेयंचैकसप्ततिः ॥ तदासभगवान्विष्णुर्विश्वरूपोऽवतारकः॥१५॥ विष्णुपूर्वार्द्धतोजातपरार्द्धद्वामनस्वयम् । बाल्यंसत्ययुगेदेवविश्वरूप:सनातनः॥१६॥ चतुश्शतनिवर्षाणिपरमायुर्तृणांतदात्रेतायां यौवनंप्राप्तपूर्वाद्वत्संभवोहरिः॥१७॥वर्षाणांत्रिशतानांचनृणामायुःप्रकीर्तितम्।॥ द्वापरेखाकिोदेवोनृणामायुःशतद्वयम्॥१८|कलौतुमर णंप्राप्तविश्वरूपोहरिःस्वयम् ॥ नृणामायुःशताब्दंचकेषांचिद्धर्मशीलिनाम्॥१९॥परार्द्धद्वामनोदेवोमहेन्द्रावरजोहरिः॥ चतुर्भुजोमहाश्याः रूयोभगवान्स्वयम्॥त्रेतायांरक्तरूपश्चयज्ञास्योभगवान्स्वयम्॥२२॥द्वापरेपीतरूपश्चस्वर्णगभहरिःस्वयम्॥कलिकालेतुसंप्राप्तसध्यायांदा परेयुगे॥२३॥कलातुसकलाविष्णोर्वामनस्यतथाकला॥एकीभूताचदेवक्यांजातोविष्णुस्तदास्वयम् ॥२४॥वसुदेवगृहेरम्येमथुरायांचदेव ताः॥ ब्राद्यास्तुटुवुर्देवंपरंब्रह्मसनातनम्॥२५॥ तदाप्रसन्नोभगवान्देवानाहशुभंवचः॥देवानांचहितार्थायदैत्यानांनिधनाय ॥२६॥