पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|लक्षचंडीकारियत्वापरमानंदमाप्तवान् । जयचंद्रस्तुतच्छुवापुत्रशोकसमवितः॥२५८॥निराहारोयीभूत्वामृतस्वर्गपुग्यो । सो अ० "*" डीनेनसनृपःकृत्वायुद्धभयंकरम् ॥२९॥ सप्ताहोरात्रमात्रेणम्लेच्छराजावशंगतः ॥ मारितोवह्वयत्नेनमहीराजोनवैमृतः ॥२६० ॥ ताम्लेच्छस्सोडीननिर्वधनमथाकरोत् ॥ ज्योतिरुपस्थितंत्रचंद्रभट्टोनृपाज्ञ ॥ २६१ ॥ क्षुरप्रेणचाणेनहत्वावह्नौदावे । विद्वन्मालांचसम्लेच्छोगृहीत्वाचधनंबहु ॥ तत्रस्थाप्यस्वदाचकुतुकोडीनमागतः ॥ २६२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्ग पर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वात्रिंशोऽध्यायः॥३२॥ ॥ ४ ॥ ॥ इति तृतीयखंडः समाप्तः॥ ॥ ४॥ ॥ श्रीगणेशाय नमः॥ ॥ श्रीराधावलभोजयति। वेदव्यासउवाच ॥ एवंद्वापरसंध्यायामन्तेमृतेनवर्णितम् ॥ सूर्यचंद्रान्वयाख्यानंतन्मया कथितंतव ॥ १॥ विशालायांपुनर्गत्वावैतालेनविनिर्मितम् ॥ कथयिष्यतिसूतस्तमितिहाससुचयम् ॥ २ ॥ तन्मयाकथितंसर्वदृषी कोत्तमपुण्यदम् ॥ पुनर्विक्रमभूपेनभविष्यतिसमाह्वयः ॥३॥नैमिषारण्यमासाद्यश्रावयिष्यतिवैकथाम् ॥ पुनरुक्तानियान्येवपुराणाष्टा }दृशानि ॥ ४॥ तानिचोपपुराणानिभविष्यंतिकलैौयुगे॥ तेषांचोपपुराणानांद्वादशाध्यायमुत्तमम् ॥५॥ सारभूतंचकथितंचेतिहास सगुचयम्। यत्तन्मयाचकथितंट्टीकोत्तमतेसुदा ॥ ६ ॥ विक्रमाख्यानकालान्तेऽवतारकलयाहरेः ॥ सचशाक्यावतारोहिराधाकृष्ण स्यभूतले।॥७॥ तत्कृथांभगवान्मृतोंनमिषारण्यमास्थितः॥ अष्टाशीतिसहस्राणश्रावयिष्यतेिवैमुनीन् ॥८॥यत्न्याचकथितंट्टी कोत्तमतेसुदा॥ पुनस्तेशौनकाद्याश्चकृत्वास्नानादिकाक्रियाः॥ ९॥ सूतार्थगमिष्यंतिनैमिषारण्यवासिनः ॥ तत्पृष्टनैवतेनयदु ॥ ऋषयऊचुः ॥ ॥ श्रुतंकृष्णस्यचरितंभगवन्भवतोदितम् ॥ इदानींश्रोतुमिच्छामिराज्ञांतेषांक्रमा||॥। १कुलम्॥११॥चतुर्णावह्निनातानांपरंकौतूहलंहिनः॥ सहरिवियुगीप्रोक्तःकथंजातकलौयुगे ॥१२॥ सूतउवाच ॥ ॥ कथयामि