पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुनिश्रेष्ठायुष्माकंप्रश्रमुत्तमम् ॥ अग्रिवंशानृपाणांचचरित्रंशृणुविस्तरात् ॥१३॥ प्रमरश्चमहीपालोदक्षिणदिशमास्थितः ॥ अम्व या रचितांदिव्यामरायपुरींशभाम् ॥ १४॥ निवासंकृतवात्राजासामवेदपरोवली ॥ षष्ठवर्षकृतंराज्यंतस्माजातोमहामरः ॥१५॥त्रि वर्षचकृतंराज्यदेवापिस्तनयोऽभवत् ॥ पितुस्तुल्यंकृतंराज्यदेवदूतस्ततोऽभवत् ॥ १६॥ पितुस्तुल्यंकृतंराज्यंशृणुतत्कारणमुने ॥ अशोकेनिहतेतस्मिन्बौद्धभूपेमहावले ॥ १७॥ कलिर्भास्करमाराध्यतपसाध्यानतत्परः॥ पंचवर्षान्तरेसूर्यस्तस्मैचकलयेमुदा ॥१८॥ शूकाख्यंनामपुरुषंदौतद्भक्तितोषितः ॥ तदाप्रसन्नःसकलिशकायचमहात्मने ॥ १९ ॥ तैत्तिरंनगरंप्रेम्णाद्दौहार्पतमानसः ॥ तत्रोपान्दस्युगणान्वशीकृत्यमहावली ॥२०॥ आर्यदेशविनाशायकृत्वोद्योगंपुनःपुनः ॥ हतवान्भूपतीन्बाणैस्तस्मात्तेस्वल्पजीविनः ॥ ॥२१॥ गंधर्वसेनश्चनृपोदेवदूतात्मजोवली॥ शताब्दंपदंकृत्वातपसेपुनरागतः ॥२२॥ शिवाज्ञयाचनृपतिर्विक्रमस्तनयस्ततः॥ शतवर्षकृतंराज्यदेवभक्तस्ततोऽभवत् ॥२३॥ दृशवर्षकृतंराज्यंशकैर्दूधैर्लयंगतः ॥ शालिवाहनएापेिदेवभक्तस्यचात्मजः ॥२४॥ तोऽभवत् ॥२७॥ िपतुस्तुल्यंकृतंराज्यमिंद्रालस्ततोऽभवत्। पुरीमंद्रवर्तीकृत्वात्त्रराज्यमकारयत्।२८॥पितुस्तुल्यंकृतंराज्यंमा ल्यवान्नामतत्सुतः॥पुरीमाल्यवर्तीकृत्वापितुस्तुल्यंकृतंपदम् ॥२९॥ अनावृष्टिस्ततश्चासीन्महतीचतुराब्दिका॥ तक्षुधातुरोराजाश्ववेि ष्टाधान्यगर्हितम्॥३०॥संस्कृत्यमंदिरेराजाशालग्रामायचार्पयत् ॥तदाप्रसन्नेोभगवान्वचनंनभसेरितम्॥३१॥ कृत्वादौवरंतस्मैशृणुतन्मु| निसत्तम ॥ यावत्कुलेनृपाभाव्यास्तवभूपतिसत्तम ॥३२॥ अनावृष्टिर्नभवितातावत्तेराष्ट्रउत्तमे।सुतोमाल्यवतश्चासीच्छंभुदत्तोहरप्रियः । ॥३३॥पितुस्तुल्यंकृतंराज्यंभौमराजस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंवत्सराजस्ततोऽभवत्॥३४॥पितुस्तुल्यंकृतंराज्यंभोजराजस्तो भवत् । िपतुस्तुल्यकृतंराज्यंशंभुदत्तस्ततोऽभवत् ॥३९॥ दशहीनंकृतंराज्यंभोजराजपितुस्समम्॥शंभुदत्तस्यतनयोविंदुपालस्तो |