पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपःकालेचसंप्राप्मलापतिमुत्तमम् । चितायांसमारोप्यद्दास्वंकलेवरम् ॥२३३ ॥ तदातुदेवकीशुद्धंलक्षणंबलवत्तरम् ॥ तालना दींस्तथाहुत्वाददाहस्वंकलेवरम् ॥२३४ ॥ प्रभातेविमलेजातेचतुर्थेभौमवासरे ॥ तथाहुत्वास्वर्णवतकृत्वातेषांतिलांजलिम् ॥ २३५ ॥ १ध्यात्वासर्वमयींदेवींस्थिरीभूत्वास्वयंस्थितः ॥ एतस्मिन्नेतरेतत्रकलिर्भार्यासमन्वितः ॥२३६ ॥ वांछितंफलमागम्यतुष्टावक्ष्णया | |गिरा ॥ कलिरुवाच ॥ नमआहाद्महतेसर्वानंदप्रदायिने ॥२३७ ॥ योगेश्वरायशुदायमहावतीनिवासिने ॥ रामांशास्त्वंमहावाहोम मपालनतत्परः ॥ २३८ ॥ कलैकयासमागम्यभुवोभारस्त्वयादृताः ॥ राजानःपावकीयाश्चतपोवलसमन्विताः ॥ २३९ ॥ हत्वातान्पंचसाहस्रान्क्षुद्रन्भूपाननेकशः ॥ योगमध्येसमासीनोनमंस्तस्मैमहात्मने।॥ २४० ॥ तेषांपैन्याःषष्टिलक्षाक्रमाद्वारतयाहताः ॥ वरंबहिमहाभागयक्तमनसिवर्तते ॥ २४१ ॥ इतिश्रुत्वास आहादोवचनंप्राहनिर्भयः ॥ मकीर्तिस्त्वयादेवकर्तव्याचजनेजने ॥ २४२॥ पुनस्तेकार्यमतुलंकरिष्यामिश्रृणुष्वभोः॥ महाराजञ्श्वधर्मात्मशिवशक्तिपरायणः॥ २४३ ॥ तस्यनेत्रेमयाशुद्धकर्तव्येनीलरूपके । तप्रियःसदानीलस्तथैवचमप्रियः॥२४॥ देवानांदुखोदेवदैत्यानांहर्षवर्द्धनः॥ इत्युक्त्वासतुरामांशोगजमारुह्यवेगतः॥ २४५॥ महीराजमुपागम्यमहद्युद्धंचकारह ॥ रुद्रदत्तोगजस्तूर्णपंचशब्दमुपस्थितः ॥ २४६ ॥ पद्मादन्तान्समारुह्ययुयुधातेपरस्परम् ॥ अन्यो। |न्येनतथाहत्वागजैौस्वर्गमुपेयतुः ॥२४७॥ तदाभयातुरोराजात्यक्त्वायुर्द्धभयंकरम् ॥ सतुदुद्रावगेनरामांशोऽनुययौतः ॥२४८॥ केशेषुचमहीराजंगृहीत्वतरसावली । कलिदत्तंमहानीलैनेयोस्तेनतृत्कृतम् ॥ २४९॥ तदाप्रभृतिवैशंभुरशुद्धंतृपतिप्रियम् ॥ मत्वा त्यक्त्वायौस्थानेकैलासेगुह्यकालये ॥ २९० ॥ आहाद्कलिनासाद्वैकदलीवनमुत्तमम् ॥ गत्वायोगंचकाराशुपर्वतेगंधमादने ॥२५१॥ तथाभूतंचरामांशंकलिर्दष्टामुदान्वितः॥ वलिपार्श्वमुपागम्यवर्णयामासर्वशः ॥२५२॥ सवैवलिदैत्यराजोऽयुतैसहविनिर्गतः ॥ गौर देशमुपागम्यसोडीनमुवाचह् ॥२५३॥ गच्छवीरबलैस्साडैनिशायांरक्षितोमया। हत्वाभूपंमहीराजंविद्वन्मालांगृहाणभोः ॥२५४॥ इतेिश्रुत्वावचस्तस्यषोडशाब्दांतरेगतः॥ सपादलक्षेश्वलैकुरुक्षेत्रमुपाययौ ॥२५॥ महीराजसुतात्विासमाहूयमहावतीम् ॥ मही