पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चवद्धाकृष्णांशमागम्यपौनमाम ॥ तदातुतेशत्रुसहस्रसैन्येनिशाम्यवछंकणकंनिजेंद्रम्॥१४६॥निर्वघोरंरुरुधुश्चसर्वान्मायाविनोगुह्यक मस्रमूहुः ॥ दिनेषुसप्तषुतथानिशासुबभूवयुद्धंचसमंततस्तैः॥ १४७॥श्रमान्विताःसप्तमहाप्रवीराहतेषुसर्वेषुसुषुपुञ्चवैयदा ॥ तदाकुवे रंकणकश्चध्यात्वालब्ध्वावरंबंधनमाशुछित्त्वा॥ १४८॥ सुप्तान्समुत्थायचसप्तशूरान्निशीथकालेसचकारयुद्धम् ॥जित्वाचतान्षट्सवरप्रभा वांस्तदुलेनैवरणंचकार॥ १४९॥ गृहीतखङ्गौरणघोरमत्तौत्वातोंवैभुवितौययुश्च। प्रजग्मतुर्नाकमुपान्तदेवोसंस्तूयमानोसुरसत्तमै श्च ॥ १५० ॥ ततःप्रभातेविमलेविजातेरुरोदरामांशाउतालाप ॥पापैकलापैःपरिपीड्यमानकुलान्वितःसर्वयुतोमुनींद्र ॥ १५१॥ सपं चशब्दंगजमारुरोहत्रिलक्षसैन्यैस्तरसाजगाम ॥ तदामहीराजउताहशृण्वन्गच्छध्वमचैवमयासमेताः ॥ १५२॥ स्वपंचलक्षेप्रवलैश्वशूरै सारुरोधाशुपिीश्वसेनाम् ॥ तयोर्वभूवाशुरण:अघोरोनिर्दतोर्युदनिमित्तकानाम्॥१३॥ िनयाममात्रेणहताश्वसर्वेदयोश्चपक्षाला लिनश्च ॥ तदामहीराजउताययौवैसमंडलीकश्चधनुर्विगृह्य ॥१५४॥ सधुंधुकारश्चतदाजगामरथस्थितंलक्षणमुग्रवीरम् ॥ तोद्योवैभग दृक्तमेवचामुंडकंभीष्मकराजसूनुः॥१५॥ सपंचशब्दंगजमास्थितोवैगतःसएखाशुजगामभूपम् ॥ धनुर्विगृह्याशुगमुल्बर्णचनृपस्थित श्राथभयंक्रंच ॥१५६॥ गजंप्रमांशिवदूतमुग्रमादहन्तामुवाचवाक्यूम् । अयेप्रमत्ताग्रगजेंद्रशूरजयंचमेदेििशवप्रत् ॥ १७ ॥ समंडलीकोरणदुर्मदश्चरामांशाआहादतिप्रसिद्धः ॥ तस्माचमांरक्षजवेनहस्तिन्महाबलात्कालराचवीरात् ॥ १५८॥ इत्येवमुक्तनृपतिं सहस्तीवचस्तमाहाशुश्रृणुष्वराजन् ॥ यावदहँवैतनुजीवधारीतावद्रवाञ्छत्रुभयंकरश्च ॥ १५९ ॥ इत्युक्तवंतंचगजंप्रमत्तंसपंचशब्द श्वतदास्वदैतैः ॥ मुखैचतुर्भिश्चविदार्यशत्रोर्ननर्दघोरंसमहेंद्रदत्तः॥ १६० ॥ सरुद्रदत्तश्चगजःप्रमत्तोरुषान्वधावत्तरसागजेंद्वम्॥रिपुं स्वपदांचखान्कुंभैस्वतुंडदैडेनतुढंप्रकुर्वन् ॥ १६१ ॥ अवापमूर्छचसपंचशब्दस्तदाशुभूपंप्रतिमंडलीकः ॥ स्वतोमरणांगवणं |प्रदत्वाखङ्गेनहत्वागजराजमुग्रम् ॥ जगामपद्यांसरिपुप्रमाथीयशस्थितश्चेन्दुलउग्रधन्वा ॥ १६२ ॥ उत्थायपुचविलप्यमाः पित्निस्वकीयप्रतिचाजगाम ॥ तदाप्रमौचगजौसुमूछत्यक्त्वापुनश्चक्रतुरेवयुद्धम् ॥ सलक्षणःखङ्गरेणवाणात्रिपोश्चत्वाि