पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

।८५॥|रणायगच्छशुसुतैसमेतोल स्वसैन्यैरुतभूपवर्य। हत्वारिंपुंधेोरतमंहिीरंपतिमहान्तंयुधिवीरसेनम् ॥२८॥ इत्युक्तवंतंनृपतिप्रणम्य १अ अ सुवादयामासतदाविीरः॥ तयोर्वभूवाशुरणोमान्सुसेनयोसंकुलयुद्धकार्ययोः ॥२९॥ त्रियाममात्रेणहताश्वसविमानमारुह्यययुश्च नाकम् ॥ तेषुसर्वेषुचनागवर्मासुषुवैषाद्भू पमाह ॥१३०॥ भवान्वसैन्यश्चतथैवचाहंभवान्पुत्रश्चतथाहमेव । संस्मृत्यधूमकुरुयुछ |माशुतोरथस्थसुधनुगृहीत्वा ॥३१॥बाणैश्चवाणान्भुवितौचछित्त्वावभूवतुस्तौविरथौनृपायौ ॥ सङ्गेनसङ्खचतथैवछित्त्वाविमानमारु ह्यगौहिनाकम्॥३२॥ सकामसेनःस्वरिपोश्चपुत्राक्षधानबाणैश्चतदाष्टसंस्थान् ॥ ज्येष्ठद्वयोकोपसमन्वितौतंगृहीतवङ्गौचसमीयतुश्च ॥३३॥रिपोशिरोजह्नतुरुग्रवेगौसकामसेनस्यकबंधएव ॥ हत्वारिपूतौचतामिलित्वास्वगैययुस्तेचविमानरूढाः ॥३४॥ तेषुसर्वेषुत दात्रयस्तेचामुंडकाद्याजगनायकंते ॥ रुद्धासमेतःस्वारेकठोरैर्जघ्नुस्तमथंहरिनागरंच ॥ ३५॥ सदिव्यवाजीचतास्वपक्षेौप्रसाय्येसे नाशुरिपुंजगाम ॥ सधुकारस्यगजंविहत्यचामुंडकस्यैवगजविमर्च ॥३६॥ रथंचभूमौभगदत्तकस्यविचूण्र्यशीग्रंचनभोजगाम । प्रवा द्यशंखंजगनायकश्चकृष्णांशमागम्यकथांचकार ॥३७॥निशामुषित्वानगनायकाद्याश्रातःसमुत्थायरणप्रजग्मुः ॥ तद्महीराजता । कारीसकिन्नरेशंकणकंपुत्रम् ॥३८॥उवाचराजभ्छूणुकिन्नराणांमहावलास्तेरिपोममैते ॥ विनाशायाशुप्रवलारिघातान्वैर्नसार्द्धयुधि। वैमनुष्या ॥३९॥इत्युक्तवान्मंकूणभूपतिस्तुययौसपुत्रोऽयुतसैन्यपश्च ॥ तमागतंतविलोक्यराजावीरान्स्वकीयांश्चसमादिदेश ॥११॥ मनोरथस्थेोजगनायकश्चसतालनोवैवडवविगृह्य ॥ करालसंस्थश्चतदाजयन्तोविगृह्यचापंतराजगाम॥ ४१॥पीहकस्थश्वसरूपणवेज गामकृष्णांशसमन्विताश्च ॥ सलसिंहोगजमत्तसंस्थसधान्यपालोहयमारुरोह ॥ ४२ ॥ समंततकिन्नरसैन्यघोविनाशयामासुरुपांशु | खङ्गे ॥ विनष्टमानेत्रिसहस्रसैन्येसकिन्नरेशस्तराजगाम ॥ ४३॥घ्यावाकुवेरंचगृहीतचापोनभोगतस्तवभूवमूक्ष्मः ॥ १४॥ अट्ट