पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ०g०|निजवैष्णवाधम् ॥ १६३ ॥ द्धारचापंचसुमंयित्वाधुकारंचगजंददाह ॥ हतेतस्मिद्विजमुख्यवंधौसभूमिराजञ्श्वगृहीतचा प्र० ८॥ पः ॥ १६४ ॥ शरेणरौद्रेणचलक्षणंतंजघानतत्रादिभयंकरस्थः ॥ समूर्छितःशुकुलेषुसूर्यस्तोदयवैभगदत्तमेव ॥ १६५ । सुमूर्छयित्वाचजगामशीघंतत्रास्थतोलक्षणएकवीः ॥ भयन्वितस्तंचविलोक्यराजाजवेनदुद्रावचरक्तवीजम् ॥ १६ ॥ तदासुदेवंच/* सरक्तबीजोजित्वातुकृष्णांशायुतोजगाम । बाणेनशीग्रंसचमूर्छयित्वापुनश्चदेवंचसमूर्छत्विा ॥ १६७॥ तधनायोद्यतआशुकारी सलक्षणस्तत्रतदाजगाम। प्रधायचापंचसवैष्णवाखंप्रचोदयामासचरक्त बीजम् ॥ १६८ ॥ तदासामन्तसुतोबलीयात्रणंविहायाशुि युक्तः॥निशाम्यभूपसचचंद्रवंशीजयंस्वकीयंसुषुपुस्तुते ॥१७० ॥ प्रातश्चकालेसचचंद्रवंशतिलोक्यशुान्वयमाहभूपम् ॥ १७१॥ अयेगुर्जरदेशीयमूलवर्मन्सुतैःसह ॥ लक्षसैन्यान्तिोभूत्वागन्तुमर्हतुवैभवान् ॥ १७२ ॥ इत्युक्तःसतुभूपालोयुद्धभूमिमुपाययौ ॥ महाराजाज्ञयाप्तनाम्नापूर्णामलोबली॥१७३lदशपुत्रान्तिोयुद्धेसैन्यलक्षणसंयुतः॥ तयोश्चासीन्महद्युद्धंयामूद्वयमुपस्थितम् ॥१७४॥ हतेषुतेषुसर्वेषुतौनृपौससुतैलै। अनोन्येनरर्णकृत्वायमलोकमुपागतौ ॥ १६ ॥ मार्गकृष्णचतुर्दश्यांप्रभातेविमलेरौ॥ कैकयोलक्षसे }नाढयोद्यापुत्रसमन्वितः॥१७६॥ लक्षणानुज्ञयाप्राप्तस्तस्मिन्युधिभयानकेमद्रकेशास्तदाराजादशपुत्रसमन्वितः॥१७|लक्षसैन्यावित स्तत्रयत्रयुद्धंसमन्वभूत्॥परस्परंहताःसर्वोदिनान्तेक्षत्रियारणे॥१७८॥ पुनप्रभातेविमलेभगदत्तोमहावली॥त्रिलक्षवलसंयुक्तोजगर्जरणमूर्छ नि॥१७९॥ष्टातंलक्षणोवीरविलक्षबलसंयुतः ॥ चकारतुभुलंघोरंसेनयाचस्वकीयया ॥ अपराङ्गेहताःसर्वेसैन्याश्चनृपयोस्तदा॥१८०॥ भगदतस्वयंकुद्धोरथस्थलक्षणंययौ ॥ लक्षणोरथमारुह्यस्विपतुःानुजंनृपम् ॥ १८ ॥ त्रिभिर्वाणैश्चसंतोद्यभलेनमताडयत्।। भगदत्तस्तदाकुदोविरथंचकारह ॥ १८२॥ कुछद्रवंतंरिपुंघोरंलक्षणःखड़पाणिकः ॥ हावाहयांस्तथास्तंभगदत्तमुपाययौ ॥ १८३॥ मर्दयित्वाचतचर्माच्छत्त्वावर्मतदुद्रवम् ॥धिाचकारवलवान्भगढ़तंरिपोस्सुतम्॥ १८४॥ संध्याकालेहतेतस्मॅिलॅक्षणस्त्वरयावितः॥ ।