पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नागम्यतांत्वयासह ॥ १६० ॥ म्लेच्छदेशेसदाप्राप्यभक्षध्वंम्लेच्छधर्मगान् ॥ इतिश्रुत्वावचोघोरंविप्रियंचलिस्वयम् ॥१६१ ॥ कृष्णांशमुद्यंगत्वातुष्टावपरयागिरा ॥ तदाप्रसन्नकृष्णांशोवचनंग्राहनिर्भयः॥ १६२॥ यावदहंभूमिवासीतावत्त्वगेहमावस। तत्पश्चा दूमिमागत्ययथायोग्युकुरुष्वभो ॥ १६३॥इतिद्वचनंश्रुत्वासहोोनीलसंयुतः॥ पैशाचंदेशमगमत्पुनश्राप्तोरसातलम्। १६४॥ |मिराजःप्रसन्नात्माकोटिस्वर्णददौतदा ॥ गजारूढाश्वतेपंचसंययुश्चमहावतीम् ॥ १६५॥ सूतउवाच ॥ वर्द्धनोभूमिराजस्यसुतःसर्वेभ्यउ; |त्तमः॥ पंचमाब्द्वयोभूत्वाश्रीदंतुष्टावभक्तितः॥१६॥ वर्षांतरेचभगवान्ददौसर्वशुभंनिधिम्। तत्सर्वंनिधिभावेननृपकोशःसमन्ततः॥ |॥ १६७॥पूर्णोबभूवकणकोराजराजप्रभावतः॥ किंनरीनामयाकन्यामंकणस्यप्रकीर्तिता॥१६८॥कुवेरश्चद्द्रौतस्मैवर्द्धनायप्रियायच॥ इतितेकथितंसविवाहचरितंमुने ॥ १६९॥ धुंधुकारोमहाशूरोलक्षसैन्यसमन्वितः ॥ ब्रह्मानंदमुपागम्ययुद्धार्थायतमाह्वयत् ॥ १७० ॥ एकत्रिंशाब्दकेप्राप्तकृष्णांशेबलवत्तरे॥ एकाकीमलनापुत्रोदृष्टासैन्यमुपस्थितम् ॥ १७१ ॥ ब्राम्रचापमादायचार्धसैन्यमदाहयत्। पंचायुताश्वतेशूराभयभीतादिशोगताः॥ १७२॥ धुंधुकारोरर्णत्यक्त्वाभूमिराजसुपागमत् ॥ महीराजस्तदादुःखीभयभीतःसमंतत ॥ |॥ १७३॥ महीपतिंसमाहूयचंद्रभटुंचसोऽब्रवीत्।। कथंजयोमेभवितातत्सर्वमंत्रयाशुवै ॥१७४ ॥ महीपतिस्तदाग्राह्यशृणुभूशिरोमणे॥ कृत्वानारीमयवेषंचामुंडंबलशालिनम् ॥ १७५॥ वेलांमत्वाचतद्दोलांब्रह्मानंदायचार्पय ॥३शूराश्चत्वारस्तेसुताधुकारेणसंयुताः॥१७६॥ छद्मनाचस्वशत्रैश्वघातयेयुस्तभूर्जिताः ॥ इतिश्रुत्वामहीराजोब्रह्मानंदायहर्षितः ॥ १७ ॥ तथाकृत्वाद्द्वादालापंचशूरश्चालिताम् ॥ सायंकालेतुसंप्राप्माघशुक्राष्टमीदिने॥ १७८॥ वेलावंशश्चचामुंडोब्रह्मानंदमुपायौ ॥छद्मनाचत्रिशूलंचवलात्कृत्वारिपोर्दरे॥१७९॥ रुरोदवलाञ्छूरस्तेतुशूराःसमागताः॥तारकोदितंबाणे:सूर्यवर्माचतोमरैः॥१८०॥भीमश्चगद्याचात्रवर्द्धनश्चतदासनाधुकाश्चभछे नजघानपुिमूर्द्धनि ॥१८१ ॥ मूर्छितपतितोभूमौब्रह्मानंदोमहावलः॥ महद्रणयुतस्तत्रस्वखङ्गंचसमादुत् ॥ १८२॥ भीमस्यचशिरः कायाद्वर्द्धनस्यतथैवच ॥छित्वातथैवभूमध्येसूर्यवर्माणमागतः॥ १८३॥ तारकोधुंधुकारश्चचामुंडश्चतथैवच ॥ ब्रह्मानंदंतदात्यक्त्वा