पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ु ८१॥ न्महींगता। अतोऽहंतद्वियोगेनत्यक्त्वालंकांमहापुरीम् ॥ १४० ॥ मद्रकेशामहंप्राप्यमद्रकेशभयादहम् ॥ नजद्दारयिांरम्यांतोषित्वा दिनंबहु ॥ १४१॥ अद्यमेवागासानामाकांतिमतीशुभा। जित्वामांचगृहाणाशुसम ॥ १४२| इतिथूवाकृष्णांशः खङ्गयुद्धमचीकरत् ॥ सप्तरात्रेणतंजित्वालब्ध्वाकांतिमतीशुभाम् ॥१४३॥ तदाचदेहलींप्राप्यमहीराजान्तमाययौ। कोटिस्वर्णदौराजा। कृष्णांशायमहात्मने ॥ १४४ ॥ सवीरोबंधुभिःार्धप्रमदावनमाययौ ॥ सूतउवाच ॥ पट्टनाख्येपुरेराजानामापूर्णामलोवली ॥१४५ ॥ वसूनाराधयामासपंचवर्षान्तरेसुदा ॥ तदाप्रसन्नास्तेदेवाद्दुस्तस्मैवरंशुभम् ॥ १४६॥ वरदानाचसंजातादृशपुत्रामहीपतेः ॥ विद्वन्मा लामुताजातारूपयौवनशालिनी॥१४७॥ तिद्ववाहार्थमाहूयमहीराजमावलम् ॥ सप्तलक्षवलैसाद्वैतत्पुत्रायमुतांद्दौ ॥ १४८ ॥ महीराजसुतोभीमःपत्नींप्राप्यमनोरमाम् ॥ गेहमागम्यतैसाद्वैदेहलीहर्षमाप्तवान् ॥ १४९ ॥ तदापैशाचदेशस्थःसहोदश्चमहीपतिः॥ म्लेच्छैश्चदशसाहस्रवद्वन्मालार्थमुद्यतः॥१५०॥ दैित्याज्ञयाप्राप्तकुरुक्षेत्रंशुभस्थलमूभित्त्वामूर्तीसुराणांगोरकैस्तीर्थजलंकृतम्। ॥ १५१ ॥ पत्रमालिख्यबलवान्महीराजायधर्मिणे ॥ स्वदूतप्रेषितस्तेनश्रुत्वाभूषोऽब्रवीदिदम् ॥ १५२ ॥ भवान्लेच्छपतीराजाि द्वन्मालार्थमुद्यतः ॥ मांशब्दवेधिनंविचिौर्यदेशधुरंधरम् ॥ १५३॥ इत्युक्त्वासविलक्षेश्वकुरुक्षेत्रमुपागतः॥ तयोश्चासीन्महद्युद्धमहो । रात्रंभयानकम् ॥ १५४॥निशीथेसमनुप्राप्तज्येष्टमासितमोमये ॥ पातालाद्वलिरागत्यदैत्यायुतसमन्वितः ॥ १५ ॥ नृपसैन्यंजघाना शुभक्षयित्वापुनःपुनः॥ भयभीतस्तदाराजाशारदांशरणंययौ॥१५६॥एतस्मिन्नेतरेदेवाकृष्णांशाद्यामहाबलः। १क्षणमात्रेणसंप्राप्तास्त दापदचरामुने ॥ १५७॥हत्वादैत्यान्सहस्रांस्तेवलिदैत्यमुपाययौ॥ देशाजौवत्सौवीरोदेवसिंहस्तथैवच ॥ १५८॥ स्वखङ्गेस्तर्पया|| |मासदैत्यराजंमावलम् ॥ ताप्रसन्नेोबलवान्दैत्यराजोवलिस्वयम्॥१५९ ॥ वरंवरयतानाहतेतुश्रुत्वाछुवन्वचः ॥ आर्यदेशंचतेंदैत्या