पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भपु०|महीराजान्तमाययौ॥१८४॥ तेषुतेषुपुत्रेषुमहीराजोभयातुरः॥ वेलापार्थमुपागम्यरुरोद्वहुदुखितः ॥१८५॥इतिश्रुत्वातावला| शरुचिराविताम् ॥ १८७॥ कात्वंकस्युसुतारम्यासंग्रामेमामुपस्थिता॥ लैदेहिमहासुधुवचनंकुरुमुप्रियम् ॥ १८॥ इतिश्रुत्वत दावेलाजलंदत्त्वाशुचान्विता ॥ वचनंप्राहवैरात्रौथूणुत्वंललनासुत ॥१८९॥ वेलानाममहीभर्तुःसुतार्हत्वामुपस्थिता ॥ मत्पतिश्चभवा चीछद्मनावंचकैतः ॥ १९०॥ जीवनंकुरुराजेंद्रभुक्ष्वभोगान्मयासह ॥इत्युक्तसतुतामाहकलिकालेसमागते ॥ १९१॥ जीवनान्म समारुह्यपूर्वेचकपिलान्तिकम् ॥ गत्वान्नात्वाचविधिवत्तोऽग्रेजग्मतुर्मुदा ॥ १९३ ॥ पृथक्पृथक्सुतीर्थानिन्नात्वादत्त्वाचजग्मतुः ॥ दक्षिणेसेतुबंधान्तेपश्चिमेद्वारिकामनु ॥ १९४॥ उत्तरेबद्रीस्थानेन्नात्वार्तार्थानिजामतुः ॥ गंधमादनमागत्यब्रह्मानंदोमावल ॥१९५॥ वेलामुवाचवचनंभाद्रशुकूष्मदिने ॥देहंत्यजामभोरातिारकंजभूितले ॥१९६॥ इतिश्रुत्वातुसाहस्वामिन्मळूचनंकुरु ॥ कुरु। क्षेत्रमयासाद्वैभवान्चैगंतुर्महति ॥१९७॥ स्थित्वातत्रसमस्तांतोभजत्सर्वमंगलम्। अहंमहावतींप्राप्यपुनर्वेदेहलींप्रति ॥ १९८॥ तार कंचतथाहत्वात्वत्समीपंत्रजाम्यहम् ॥ इत्युक्तःसतथेत्युक्त्वाब्रह्मध्यानपरोऽभवत् ॥ १९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्व णिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयएकात्रंशोऽध्यायः ॥ ३१ ॥ ॥ छ ॥ ॥ सूतउवाच ॥ ॥ द्वात्रिंशाब्दे |चकृष्णांशेसंप्राप्योगरूपिणी ॥ वेलानामशुभानारीहरिनागरसंस्थिता ॥ १ ॥ महावतींसमागम्यसभायांतत्रचाविशत् ॥ एत स्मितंतरेप्रातःकृष्णांशाद्यान्महाबलान् ॥२॥नत्वापरिमलंभूपवेलावचनमब्रवीत् ॥ महीपििप्रयंमत्वाकृष्णांशांनृपदुष्प्रियम् ॥ ३ ॥ त्वयामेघातितोभर्तात्रानंदोमहाबलः ॥ महीराजसुतैधूर्तस्तारकॉर्महाबलैः ॥ ४॥ नारीवेपंचामुंडंधुंधुकारेणवैकृतम् । स्वामिनं|॥ प्रतिचागम्यतेजशुश्छद्मनाप्रियम् ॥५॥ कुरुक्षेत्रंस्थितस्वामीमहत्यामूर्छयावितः॥ तस्मायूयंमयासागर्तुमर्हथतंप्रति ॥६॥ इति।