पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सहस्रयोजनंवीर्यंतेषाँचैवदिनेनिशि॥१३॥ कलांशादुद्राअश्वावाजेनांचहरेःस्वयम् ॥ रत्नावस्यकलांशाश्वकपोतोहरणीभव॥१४॥ गायत्रोयोभवद्वाजीकालचक्रप्रवर्तकः ॥ तत्कलांशात्समुतोरिवदत्पपीहकः ॥ १५ ॥ हरिणीनामतच्छक्तिकलांशामिमागता। सुखानिपपहिस्थोवलसानेिकपोतगः ॥१६॥ आहादुश्चकरालस्थोबिंदुलस्थोहरेःकलागत्वातेतुमहीरार्जनत्वातुंगासमंययुः॥१७॥ प्रसन्नःसमहीराजोवचनंग्राहनम्रधीः ॥ ममपुत्राश्वयुष्माभूित्रयशूराविवाहितः।। ११८ । तथैवमूर्दनैवीरंसमुद्राह्यसुखीभव ॥ इति श्रुत्वासआहादोगत्वाभूतलमुत्तमम् ॥ ११९॥ रसातलंचविख्यातंनागिनींप्राहृनिर्भयः ॥ सुप्तोहितवभर्ताचपुंडरीकशुभाननः ॥ १२ ॥ बोधयाशुम्हाराज्ञिनागानांनोद्यांकुरु ॥ इत्युक्त्वासतिोवीरैपुंडरीकश्चमत्पतिः ॥ १२१ ॥ रुषाविष्टश्वलान्दाहयेवपुस्तव ॥ प्रबुद्धश्चतदाराजानागानांचमहाबलः॥१२३॥ वालामालांस्वदेहावजनयामासवीर्यवान् ॥ दृक्षातद्विषमुज्ज्वालंसध्यात्वासर्वमंगलाम् ॥ १२४॥शामयामासवलवान्देवीपूजनतत्परः ॥ पुंडरीकःप्रसन्नात्मानागभूषणमुत्तमम् ॥१२५॥ आहादायद्दौशीघ्रसर्वश्रृंगारसंयुतम्॥आह्वादस्तुहयारूटोमहीराजायदत्तवान् ॥ १२६॥ विवाहंकारयामासवैवाहिकविधानतः ॥ कोटिस्वर्णनृपात्प्रागृहीत्वाशीघ्रमाययौ ॥ १२७ ॥ हयविद्यासमारूढास्तेहयागेहमागताः ॥ ज्ञेयापंचशतंसवेंसारागृहमाययुः॥ १२८॥ सूतउवाच। मद्रदेशेषुयश्चासीन्मद्भकेशोमहाबलः ॥ पंचाब्दंपूजयामासस्वर्गवैद्यौसुरोत्तमौ। ॥ १२९ ॥तयोश्चवरदानेनदशपुत्राबभूविरे ॥ सुताकान्तिमतीजातारूपयौवनशालिनी ॥ १३० ॥ समहीराजमाहूयत्रिलक्षवलसंयुतम् ॥ ददौकन्यांविधानेनमद्रेशापूर्यवर्मणे ॥ १३१॥ नवोढांतुतदापानींसूर्यवर्मागृहीतवान् ॥ स्वगेहाययौशीघ्रमहीराजीवलैस्सह ॥ १३२॥ कर्बुरोनाममायावीविभीषणसुतोवली। राक्षसस्तत्रसंप्राप्तोदृष्टाकान्तिमतशुभाम् ॥ १३ ॥ मद्रकेशस्यतनयांदिव्यशोभासमन्वि ताम् ॥ जहारपश्यतांतेषांसह्याद्रिगिरिमाययौ ॥ १३४ ॥ महीराजस्तद्दुःखीविललापभृशंमुहुः ॥ देहलीगेहमागम्यदूतमाहूयसत्व रम्॥ १३९ ॥ कृष्णांशप्रेषयामासगत्वासमवर्णयत् ॥ ज्ञात्वातेतुहयारूढाशूराःपंचशतावृता ॥ १३६॥ सह्याद्रिगिरिमागम्यकृष्णां