पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ००|सभूपोभूमिराजंचसमाहूयवचोऽब्रवीत् ॥८९॥ पुत्रस्तेवैसरदोयत्कन्यांप्राप्मते ॥ गंधर्वस्सुकलोनाममत्कन्यांचशुभाननाम् ॥९॥ वर्धकुरुनृपश्रेष्ठदेहलींगंतुमर्हसि ॥ ९२ ॥ इतिश्रुत्वामहीराजोलक्षसैन्यसमन्वितः ॥ गृहीत्वादंपतीशीशंदेहलीनगरंययौ ॥ ९३ वैशाख्यांसुखजातायांसुकलोनामवीर्यवान् ॥ गंधर्वोदशसाहयैरुरोधनगरंरुषा ॥ ९४ ॥ नगराचवहिजतायेशूरामदविह्वलाः ॥ हत्वातान्सुकलःशीघ्रराज्ञेदुःखंचकारह॥९५॥भयभीतोमहीराजोध्यात्वासर्वमयशिवाम्॥सुष्वापनिशिशुद्धात्मातुष्टाभूजगि का॥९६॥ कृष्णांशादीवोधयित्वातैश्चसार्धसमागमत् ॥ तेषांचासीन्महद्युदंगंधर्वेणतदाह्निकम् ॥ ९७॥ बलखानिश्वलाश्छतगंधर्वमुत्तमम्। विदिनान्तेचसंहत्वासुखानिस्तथैवच ॥९८॥ सुकलश्चतदाकुद्वेोगांधर्वोचससर्जह ॥ बहुधातेगिंध्यस्तैश्चसाईसमारुधन् ॥९॥ भयभीतास्तदासर्वेरामांशंशरणंययुः ॥ आह्वादश्चप्रसन्नात्माशारदांसर्वमंगलाम् ॥ १०० ॥ दिवाक्तनतुष्टावतूद्रादुरभूच्छिा ॥ |गंधवान्मोहयित्वाशुद्रावयामासशारदा॥१०१॥ पराजितेचगंधर्वेकृष्णांशोजनमोहनः ॥ महीराजमुपागम्यकोटिस्वर्णगृहीतवान्॥१०२॥ षोडशाळेचकृष्णांशेसंप्रादेपूिजके। मार्गमासंतुसंप्राप्तमर्दनश्वविवाहितः॥१०३॥ सूतउवाच॥पुंड्रदेशेमहाराजोनागवर्मामहाबलः । बभूवतक्षकपरोधर्मवाञ्जगतीतले ॥ १०४॥ पत्नीनागवतीतस्यतक्षकस्यसुताशुभा। पितुःशापेनसंजाताकालंगाधपतेसुता ॥१०५॥ दशैवतनयाश्चासन्कन्यातस्यशुभानना ॥ सुवेलानामविख्यातारूपयौवनशालिनी ॥ १०६॥ पुरोहितंसमाहूयमहीराजायचोदितः ॥ सगत्वाचकार्थत्वामनोविरतोमया।॥ १०७॥ महीराजस्तुतच्छुत्वत्रिलक्षवलसंयुतः॥ मंगलंकारयामासगत्वानागपुरेशुभे ॥ १०८॥ सुवेलापितरंप्राहदेहिमेनागभूषणम् ॥विवाहंहिकरिष्यामेिनोचेत्प्राणांस्त्यजाम्यहम् ॥ १०९॥इतिश्रुत्वानागवर्मामहीराजान्तमाययौ ॥ सुवेलायाअभिप्रायंवर्णयामासविस्तरात्॥१०॥इत्युक्तःसमहीराजोविस्मितःससुदुखितःाप्रेषयामासवैपत्रयत्राहादाद्यस्थिताः॥११॥ इतिज्ञात्वातदाऽहादःशूरपंचशतावृतः॥ कृष्णांशवत्सजैस्सादिनांतेचसमागमत् ॥१२॥ शतयोजनगामिन्योवाजिन्यश्चद्वियामके। प्र,