पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हावलम् ॥ उवाचवचनंप्रेम्णपुत्रशोकेनदुःखितः ॥६॥ तारककेितवेनैवसंटतोदितिजेनवै ॥ यदित्वंमेसुतंदेहिकोटिस्वर्णददामितत् |॥६७॥इतिश्रुत्वातुतेधीराकृष्णांशोदेवसिंहकः ॥ वत्सौचतथागम्यकितवरुधुर्बलात्॥६८॥ अहोरात्रमभूद्युद्धंतेषांतेनसमन्वितम् ॥| |कितवस्तूरुषविष्टकृष्णांशदेवाहिकम् ॥६९॥ बलान्मोहयित्वाजगर्जचपुनपुनः॥ सुखानिस्तदाशूरकतवंबलवत्तरम् ॥७०॥ स्वखङ्गनाशरस्तस्यांच्छत्वाराजानमागमत् ॥ त्रयस्तेसुखिनोभूत्वासुखानिप्रशस्यच ॥ ७१ ॥ महीराजायचद्दौतारकंकैतवंशिरः ॥ तदाभूपसुतादेवीसुखानिसमावरत् ॥ ७२ ॥ महीपतिस्तदागत्यतत्सुतांमदिरेक्षणाम् ॥ संबुद्धाविविधैर्वाक्यैर्भूमिराजान्तमागमत् ॥ ॥ ७३ ॥ तारकस्यतयासाद्वैविवाहोमुदितोऽभवत् ॥ कोटेिस्वर्णनृपात्प्राप्यवलखानिर्महाबलः ॥ ७४ ॥ प्रययौवंधुभिस्सार्द्धश्रश्रि याख्यपुरंशुभम् ॥ सूतउवाच ॥ गुर्जरेनृपतिश्चासीन्मूलवर्मामहाबलः ॥ ७५ ॥ प्रभावतीतस्यसुतादशपुत्रानुजाभवत् ॥ वलश्च प्रबलचैवसुलोवलवान्बली ॥ ७६ ॥ सुमूलश्चमहामूलोदुगॉभीमोभयंकरः ॥ करभोनामवैपक्षोललराजस्यसेवकः ॥ ७७ ॥ प्रभा/ वतींसमालोक्यमुमोहमदविह्वलः ॥ पंचवर्षांतरेजातेनभुक्ताकुमारिकी ॥ ७८ ॥ मूलवर्मामहीराजंसमाहूयससैन्यकम् ॥ वचनं प्राहनमात्माराजराजवचकुरु ॥ ७९ ॥ प्रभावर्तीशुभांकन्यांतृहरायद्दाम्यहम् ॥ इत्यु क्त्वानृहरंपुत्रंसमाहूयस्वमंदिरे ॥ ८० ॥१ ददौवेदविधानेनसुतांचनृहरायवै ॥ पक्षमात्रान्तरेयक्षकरभस्तत्रचागतः ॥ ८१ ॥ दंपतीपीडयामासजित्वासर्वमहीपतीन् ॥; महीराजस्तदादुःखीवत्सौवलवत्तरौ ॥ ८२ ॥ समाहूयकथित्वाग्रेरुरोद्बलवान्बली ॥ द्यालूवत्सजौवीरौकरभान्तमुपेयतुः ॥

  1. ॥ ८३ ॥ करभस्तौसमालोक्यतत्रैवान्तरधीयत ॥ नागपाइोनतौवद्वापीडयामासदंपती ॥ ८४ ॥ इतिश्रुत्वासकृष्णांशःकरभं

यक्षाकंकरम् ॥ बद्धायोगबलेनैवमोचयामासदंपती ॥ ८५ ॥ भ्रातरौतौसमागम्यनागपाशंतुचासिना ॥ छित्त्वसुमोद्बलवान्कोटि| स्वर्णगृहीतवान्॥८६॥भूमिराजःप्रसन्नात्मादेहलींमुदितोऽगमत् ॥ ॥ सूतउवाच ॥ ॥ काश्मीरेचनृपश्चासीत्कैकयोनामविश्रुतः॥८७॥ दशपुत्राश्चतस्यैवकन्याचमनावती ॥ कामःप्रकामःसंकामोनिष्कामोनिरपत्रपः ॥ ८ ॥ जयश्चविजयश्चैवजयन्तोजयवाक्षयः ॥ |